This page has not been fully proofread.

वर ।
 
भषधेयम् । तदमाक्वत्तानिश्चयस्य तद्वत्ताबुद्धिप्रतिबन्धकतार्था समानविषय
कत्वं तमम् इति प्राचीनानां सिद्धान्तः इति । इदं च बोध्यम् ।
सामान्यतद्वत्ताबुद्धिं प्रति विशेषतदभाववत्तानिश्चयस्यापि समानविषय-
कत्वेन प्रतिबन्धकत्वं प्राचीनानामभिमतम् । अतः पर्वतो मानसीय-
वड्थभाववान् इति निश्चयस्य पर्वतो बहिमान् इति बुद्धिं प्रति प्रति-
बन्धकत्वं संगच्छते इति ।
 
समानाकारकत्वम् – [क] स्वस्मिन्यादृशी तद्वद्विशेष्यकत्वावच्छिन्नतत्प्र-
कारिता तादृशतद्वद्विशेष्यकत्वावच्छिन्नतत्प्रकारिताशालित्वम् ( कु० ३ ) ।
यथा पर्वतो बडिमान् इति निश्चयस्य पर्वतो वह्निमान् न वा इति
संशयसमानाकारकत्वम् ( ग० हेत्वा० ल० २ पृ० ११) । इदं च
संशये विषयताद्वयम् इति पक्षाभिप्रायकम् इति तु सूक्ष्मतरं विभावनीयं
विद्वद्भिः । [ ख ] स्वस्मिन्यादृश निरूप्यनिरूपकभावापनविषयताकत्वम्
तादृशनि रूप्यनिरूपकभाषा पन्नविषयताकत्वम् इत्यस्मगुरुचरणाः प्राडुः ।
 
समानाधिकरणत्वम् – १ एकाधिकरण
वृत्तिकत्वम् । यथा हेतुसमानाधिकर-
णात्यन्साभाषा प्रतियोगिसाध्यसामानाधिकरण्यं व्याप्तिः इति व्यासिस्वरूप-
निरुक्तौ पर्वतो वहमान् घूमात् इत्यादौ लक्षणघट की भूत घूमघटायन्ता-
भावयोः समानाधिकरणत्वम् । अत्र समानम् एकम् अधिकरणम् आश्रयः
ययोः तयोर्भावः इति व्युत्पत्तिर्दृष्टव्या । २ कोठिद्वयसहचरितत्वम् ।
यथा घूमघूमाभाषसमानाधिकरणो बहिः (ग० सव्यभि० ) इत्यादौ
समानाधिकरणस्वशब्दार्थः । ३ शाब्दिकास्तु विभिन्न विभक्तिराहित्ये सति
अभेदेनैकार्थबोधजन कस्वम् (वृत्ति ० ) । यथा नीलो घट: परमराज्यम्
महानवमी इत्यादौ नीलपदादिघटपदाद्योरेकधर्मिबोषकपदत्वरूपं समाना-
धिकरणत्वम् इत्याडुः । अत्रोदाहरन्ति लटः शतृशानचावप्रथमासमामा-
विकरणे ( पाणि० ३।२।१२४) इत्यत्र पश्चन्तं देवदतं पश्य पश्चमानं
देवदत्तं पश्य इति । तत्पुरुषः समानाधिकरणः कर्मधारयः (पाणि ०
१।२।४२ ) इत्यत्र परमराज्यम् महानवमी इति च ( काशिका० ) ।
शिष्टं तु सामानाधिकरण्यशब्दव्याख्याने दृश्यम् ।