This page has not been fully proofread.

न्यायमेवर
 
भवति : २ मिलितम् । ३ समूहान्वितं संगतं च / बया सेनामां
समता: सैनिकाः (अमरः २१८१६१ ) इत्यादौ इति काब्यका आहुः ।
समष्यातत्वम् – समनियतत्वम् ।
 
समष्टिः – १ सम्यग्व्याप्तिः । २ वेदान्तिनस्तु संघीभूतः समस्तः पदार्थः ।
यथा मायावादिमते हिरण्यगर्भः ( वेदान्तसा० ) । अत्रोदाह्वियते समष्टि-
रीशः सर्वेषां स्वात्मतादात्म्यवेदनात् । तदभावात्तदन्ये तु ज्ञायन्ते व्यष्टि-
संज्ञया ॥ ( पञ्चद० १।२५) । यथा वा अन्येषां वेदान्तिनां मते
गरुडानन्तविष्वक्सेनादयः समष्टिजीवाः इत्याहुः ( तत्त्वसंख्या ० ) ।
३ समस्तत्वम् इति काव्यज्ञा आहुः ।
 
समाख्या - १ अन्वर्था संज्ञा । यथा अयोनिजेषु शरीरेषु मभुमरीचिदुर्वास:-
संज्ञा (वै० उ० ४/२८) (३०वि०४/२१८ ) । २ मीमांसकास्तु
यौमिकः शब्दः । अत्रोक्तम् स्थानं क्रमो योगबलं समाख्या ( शाख-
दीपिका ) इति । सा च समाख्या द्विविधा वैदिक लौकिकी चेति ।
तबस्था यथा होतृचमस: हारियोजनः इत्यादिः । अत्र होतृचमस
इत्यनया वैदिकसमाख्यया होतुश्वमसभक्षणानत्वं बोभ्यते ( लौ० भा०
विधिनि●
० पू० २८ ) । अत्र चमसस्थसोममक्षणे श्रुतिः हृविर्षाने
चर्मनधि प्रावभिरभिषुत्साहवनीये हुत्वा प्रत्यन्नः परेय सदसि भक्षयन्ति
( तैत्तिरीयसंहिता ६/२/११ ) इति । हारियोजनशब्दार्थस्तु हरिरसि
हारियोजनः इत्यनेन मन्त्रेण गृह्यमाणो ग्रहो हारियोजन: ( लौ० मा०
 
8
 
० टी० ० २८) । लौकिकी समाख्या तु याः परिकल्पिता
( लौ० मा० टी० पृ० २८ ) । सा यथा आध्वर्यवम् इत्यादिः ।
आध्वर्यवं काण्डम् इत्यर्थः । अनया लौकिकसमाख्यया पुरोध्वर्युर्विराजति
इत्यादिना यजुर्वेदेन विहितानां पदार्थानामङ्गत्व मध्वर्योर्बोभ्यते ( लौ०
मा० टी० पू० २८) इत्याहुः । ३ कीर्तिः इति काव्यज्ञा आहुः ।
समाधानम्-~~~१ [ क ] उद्भावितदूषणनिक्र्तकवाक्यप्रयोगः । वषा
 
चक्षुर्मानादावि
शिक्षणेः परमाणहभाभिति-