This page has not been fully proofread.

बायसिद्धिः । अन्यथा स्वायत्तसंबन्धेम हेतुले मोडकपारसयुक्त
शुरुषालादावपि नीलोत्पत्याप्रसे: ( म०प्र० १ १० १२ ) । भन्न
सममायसंबन्धेन पटत्वावच्छिन्नं प्रति तादात्म्यसंबन्धेन तन्तुत्वेन हेतुत्वा-
स्कार्यतावच्छेदक संबन्धविधया समवायसिद्धिः ( दि० १ पृ० ३९ ) ।
द्रुतसिद्धयोः संयोग इबायुतसिद्धयोः समवाय आवश्यकः इत्यपि बोध्यम्
( त० कौ० ) । समवायत्वं च नित्मसंबन्धत्वम् ( त० सं० ) ( मु० ) ।
अत्र संयोगादिवारणाय नित्यत्वम् । गगनादिवारणाय संबन्धः इति ।
संबन्धत्वं चात्र स्वरूपत्वानवच्छिन्नसांसर्गिक विषयताश्रयत्वम् । तेन
गगनादीनां स्वरूपत्वेन संबन्धस्वेपि न क्षतिः । संयोगसमवायान्यतरत्वं
वा संबन्धत्वम् (प० मा० पृ० ३८ ) । अथ वा समवायत्वं संबन्ध-
प्रतियोग्यनुयोगिभिन्नत्वे सति संबन्धत्वम् । तेन प्रतियोग्यनुयोगित्वात्मक-
स्वरूपसंबन्धे नातिव्याप्तिः (राम० ११० ३९) (ता० र० लो० ५४) ।
इह गवि गोत्वम् इत्यादिप्रत्ययविषयसंबन्धस्वम् समवायत्वम् (प० मा०
पृ० ३८) । समवायस्तु समवाय देतः संबन्ध: ( सर्व० सं० पू०
२१७ औ० ) । सर्वत्र समबायस्स्वेक एव नित्यश्व इति न्यायवैशेषिक-
सिद्धान्तः । अत्र एकत्वं च स्वाश्रयान्योन्याभावासमानाधिकरणपदार्थ-
बिभाजकोपाधिमस्वम् ( प्र० च० ) । अत्रैकत्वसाधने प्रमाणभूतं सूत्रं च
तत्त्वं भावेन (बै० ७।२।२८ ) इति । नित्यत्वे इत्थमनुमानम् । स चार्य
समवायः नित्यः । अकारणकत्वात् । भावानां हि समवायिकारणा-
दुत्पत्तिनियमः । तदनुरुद्धे च निमित्तासमवायिनी इति । तथा च सम-
बायस्य समयायिकारणकल्पने अनवस्थादिदोषप्रसङ्गः इति समवायत्य
नित्यायम् ( वै० उ० ७।२।२६१० ३५० ) । अत्रेदं बोध्यम् ।
नैयायिकानां मते समवायत्वं न जातिः । तद्बाधकस्यासंबन्धस्य सखात् ।
यद्यपि समवायत्वजातिबाघको व्यसयभेद एव तथापि प्राभाकरादिमते
उत्पादविमाशशीला बहवः समवायाः । सन्मते असंबन्ध एम जातिबाधकः
इति ज्ञेयम् (वै० उ० १।१।३) । समनायो माना अनित्य इति
प्राभाकरा नव्याखाहुः । प्रत्यक्षः समवायः इति नैयायिका आहुः ।
समवायस्य प्रत्यक्षत्वसाधकानुमानं व समवायो लौकिक प्रत्यक्ष विषयः
१२१ न्या० को