This page has not been fully proofread.

के
 
विकर्षति इत्यादी कृतिविशेष्यकेच्छा चिकीर्वापदार्थः सापक-

कृतिर्भवतु इतीच्छैन (ग.०. व्यु० का० २ ० ५९ ) ॥
 
सपक्ष:-१ [ क ] निश्चित्तसाध्यधर्मा धर्मी ( स० भ० प्रमाणचिक
पृ० १५) (चि० २ पक्ष० ) । [ ख ] निश्चितसाभ्यवान् । यथा
पर्वते. धूमेन बहिसाधने महानसः सपक्षः ( त० सं० ) ( त० भक
पृ० १५) । बल्लक्षणं च साध्यप्रकारक निश्चयविशेष्यत्वम् ( न्या०
बो०
१० २ पृ० १७ ) । अथ वा विशेष्यतासंबन्धेन साध्यप्रकारकविश्वय-
बत्त्वम् ( वाक्य० २ पृ० १६ ) । [ म ] वेदान्तिनस्तु साध्यसमान-
धर्मवान् धर्मी सपक्ष इत्याइः ( प्र० च० पृ० २३ ) । काव्यवास्तु
२ समानपक्ष: ३ पक्षसहित क्षेत्याहुः ।
 
सपिण्डता – [ क ] दायाशौचादिग्रहणप्रयोजको ज्ञातिधर्मविशेषः । अत्र
व्युत्पत्तिः । समान एकः पिण्ड: पिण्डदानक्रिया मूलपुरुषशरीरं वा यस्य
स सपिण्डः । तस्य भावः सपिण्डता ( धर्मसि० परि० ३ पूर्वा०
पृ० ५०) इति । तथा हि पुत्रस्य पितृशरीरावयवान्वमेन पित्राः सह
सापिण्ड्यम् । एवम् पितामहादिभिरपि पितृद्वारेण तच्छरीरान्धया-
सापिण्यम् । एवम् मातृशरीरावयवान्वयेन मात्रा । तथा मातामहादि-
भिरपि माद्वारेण । तथा मातृष्वसृमातुल्लादिभिरपि । एकशरीरावयवा-
न्ययात् । तथा पितृव्य पितृष्वस्त्रादिभिरपि । तथा पत्या सह पत्त्या
एकशरीरारम्भकतया । एवम् भावभार्याणामपि परस्परमेकशरीधैः
सबैकशरीरारम्भकत्वेन ( मिताक्ष० अ० १ ०५२ ) इवि ।
 
[ ] साक्षात्परंपरया वैकदेहारभ्यदेहत्व श्राद्ध देयैकपिपन्ययोग्यत्व
एतदन्यतरवत्त्वम् । यथा पुत्रादीनां मातुलादीनां च सपिला तथा
च सापिण्ड्यं द्विविधम् । तत्रैकम् एकशरीरावयवान्यसेन सापिकाम् ।
इदं च पुत्रादिमातृसंतान भ्रातृपितृष्यादिपुत्रान्तेषु संभवति । निर्वाथ्य
पिण्डान्वयेन सापिण्यां च द्वितीयम् । निर्वाप्यपिण्यन्वयः दीयान-
पिण्डसंबन्धः इत्यर्थः । इदं तु पुत्रादिभातृभार्यापर्यन्तेष्वेव संभवति ।
न तु मातृसंतानभातृपितृव्यादिपुत्रादिषु (मिता० १/५२) । तन्त्रोक्तम्
 
-