This page has not been fully proofread.

इषकम् (चि० २ ० ९५ ) । एतन्हानं साक्षादमुमतिप्रतिव
ज्यकम् । महिव्याय्यधूमवान् बहभभावव्याप्यपाषाणमयत्ववच्च पर्वतः
इसि द्विविधपरामर्शे सति एकस्मादप्यनुमितेरसंभवात् परस्पर प्रतिबन्धात्
( स० कौ० २ पृ० १४ ) इति । अत्र च परस्परानुमितिप्रतिबन्ध एव
फलम् सदेव दूषकताबीजम् इति बोध्यम् ( म० प्र० २१० २७ ) ।
परस्पराभावव्याप्यवत्ताज्ञानात्परस्परानुमितिप्रतिबन्धः फलम् ( मु० २
पृ० १६०) । अत्र च द्वयोरपि हेत्वोः परस्परसाध्याभावसाध-
कत्वात् मिथः सम्प्रतिपक्षत्वम् । रत्नकोषकारास्तु सत्प्रतिपक्षाम्यां
विरोधिपरामर्शयेन प्रत्येकं स्वसाध्यानुमिति: संशयरूपा जन्यते ।
विरुद्धोभयज्ञानसामंध्याः संशयजनकत्वात् । संशयद्वारास्य दूषकत्वम्
इत्याहु: (चि० २ पृ० ९६ ) । एतन्मते तद्वत्ताबुद्धौ तदभावव्याप्य
वत्ताज्ञानस्य प्रतिबन्धकत्वं नास्तीत्यवधेयम् [ख] भगृहीता-
प्रामाण्यक साध्यव्याप्यवत्वेनोपस्थितिकालीना गृहीता प्रामाण्यकतदभावव्या-
व्यवत्त्वेनोपस्थितिविषयः (मु० २ पृ० १६०)। अत्रत्यपदप्रयोजन-
मुच्यते । नित्यत्वव्याप्यशब्दत्ववत्ताज्ञानशून्यकालीना बित्यत्वव्याप्यकृत-
कत्वपरामर्शसत्त्वेपि सत्प्रतिपक्षव्यवहाराभावात् कालीनान्तं तदुपस्थिति-
विशेषणम् । गृहीताप्रामाण्य कनित्यत्वव्याप्यवत्ताज्ञान काली ना नित्यत्वव्याप्य
कृतकत्व परामर्श सत्त्वेपि तयवहाराभावात् अगृहीताप्रामाण्यक इति प्रथ-
मोपस्थिति विशेषणम् । तादृशकालीना नित्यत्वव्याप्यवचा परामर्शसत्त्वे पि
तत्राप्रामाण्यग्रहकाले तथा व्यवहाराभावात् अगृहीताप्रामाण्यक इति
'द्वितीयोपस्थिति विशेषणम् ( दि० २ हेत्वा० पृ० १६० ) । [ग] ]
यस्य साध्याभावसाधकं हेत्वन्तरम् स सत्प्रतिपक्षः । यथा शब्दो नित्यः
श्रावणत्वाच्छन्दत्ववत् शब्दः अनित्यः कार्यत्वात्पटवत् ( त० सं० )
इति । अत्रामुमानद्वये श्रावणत्वं हेतुः सत्प्रतिपक्ष इति विज्ञेयम् ।
एतक्षणार्थ प्राथ बाहुः । मत्संबन्धि बसाव्यं तदभावव्यामहेत्वन्तरस्य
ज्ञानं पोस्ति से सत्प्रतिपक्षः इति । प्राधानयमाशयः ३ प्रकृताध्य
व्याप्यत्वेष ज्ञानमाको यः कृतः ततो परिमन्ती साध्याभावव्याप्य-
हादशायामेव खस सातिपक्ष इति । एवमा ऐवम्बर इति ।