This page has not been fully proofread.

निरूढ़लक्षणा
 
निपातः
 
o
 
sldmuanso-nor
 
नैमित्तिकी संज्ञा
 
नामधातुः
 
11
 
निन्दा
 
Jet
 
नित्यसमः
 
-
 
Salug
 
PPT
 
PEFT FENG
 
1
 
न्यायपारिभाषिकशब्दावली 69
 
Frozen metaphor, Conventional
indication
 
अनादितात्पर्यवतीलक्षणा निरूढ़लक्षणा ।
 
Particle
 
यः शब्दः केवले यादृशस्वार्थे शब्दान्तरार्थस्य
तादात्म्येनान्वयबोधं प्रत्यसमर्थः सुबादिप्रत्ययेभ्यः
प्रत्येकं भिन्नः स तादृशार्थे निपातः - श. श. प्र.।
Occasional Noun,
 
Conditional Noun
 
यन्नामजात्यवच्छिन्नसंकेतवत् सा नैमित्तिकी संज्ञा ।
गोचैत्रादिः ।
 
Nominal Verbs
 
नामप्रकृतिकः क्यच्ङादिः । पुत्रीयति श. श.
 
FYR
 
प्र. धा. प्रक.। सुप आत्मनः क्वच् पा. सू.
3/1/81
 
Blame
 
अनिष्टफलवादो निन्दा । न्या. भा. पृ० 157 ।
अर्थवाद. प्र.
 
Balancing the eternal
नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ।
न्या. सू. 5/1/35. विवक्षितस्य कस्यचिद्विशेषण-
धर्मस्य तद्रूपत्वमतद्रूपत्वं वेति विकल्प उभयथाप्यु -
पपत्त्यभिधानेन धर्मिणः तद्विशिष्टत्वखण्डनं
नित्यसमः। "धर्मस्य तदतद्रूपविकल्पानुपपत्तितः ।
धर्मिणस्तद्विशिष्टत्वभङ्गो नित्यसमो भवेत्" ता.
र. का. -28 । नित्यत्वस्य प्रसङ्गो नित्यसमः
 
-