This page has not been fully proofread.

धारावाहिकज्ञानम्
 
धेनुः
 
निवृत्तिः
 
शिक
 
न्यायः
 
-pap
 
निर्णयः
 
-
 
vilbiuli Isibilihधेनुपदस्य धानकर्मताविशिष्टगोत्वावच्छिन्ने शक्तिः ।
 
श. वा. 65 ।
 
गरीका
 
Dan 9803
Isransg
 
evitabiilsup-no
 
निग्रहस्थानम्
 
Chain knowledge
 
एकस्मिन्नेव घटे घटोऽयं घटोऽयमितिधारवाहिक-
ज्ञानानां त. भा. पृ० - 531
 
Milch Cow
 
न्यायपारिभाषिकशब्दावली 67
 
...
 
FASTE
 
Cessation
 
द्वेषजन्या । निवृत्तित्वं द्वेषजन्यतावच्छेदकतया सिद्धो
जातिविशेषः ।
 
Logic, Reasoning, Syllogism
 
प्रमाणैरर्थपरीक्षण न्यायः। उचितानुपूर्वीकप्रतिज्ञा-
दिपञ्चावयववाक्यसमुदायत्वम् (दी) । अनुमिति-
चरमकारणलिङ्गपरामर्शप्रयोजकशाब्दज्ञान
जनकवाक्यं न्यायः, चि. । प्रतिज्ञाद्यवयवपञ्चक-
समुदायत्वम् ।
 
Decisive knowledge,
 
Ascertainment
 
=
 
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णयः
न्या. सू. 1/1/41।
 
WWE
 
Fault in a syllogism or vulnerable
 
point, An occasion for rebuke
reproof
 
कथायां पराजयहेतुर्वाक्यम् । विप्रतिपत्तिरप्रति-
पत्तिश्च निग्रहस्थानम्। न्या. सू. 1/2/19.
 
-