This page has not been fully proofread.

66
 
द्वन्द्वः
 
न्यायपारिभाषिकशब्दावली
 
दोषः
 
aniles
 
धर्मः
 
धातुः
 
Innollied
 
ध्वन्यात्मकशब्दः
 
नुकूलसुप्सजातीयत्वं द्वितीयाया: लक्षणम् -श. श.
प्र. वि. प्र. । अनभिहिते कर्मणि द्वितीया पा. सू.
 
Copulative compounds
यद्यदर्थोपस्थापकस्य क्रमिकयादृशनामस्तोमस्य
निश्चयस्तत्तदर्थप्रकारकान्वयबोधं प्रति तत्त्वेन
समर्थस्तादृशनामनिवह एव तावदर्थको द्वन्द्वसमासः।
परस्परानन्वितसमस्यमाननिखिलपदार्थबोधक-
समासत्त्वं द्वन्द्वव्यवहारविषयत्वं वा द्वन्द्वसमासत्त्व-
मिति । श. श. प्र. स. प्र. । चार्थे द्वन्द्वः, पा. सू.।
उभयपदार्थप्रधानो द्वन्द्व, व्या. कौ । धवखदिरौ,
पाणिपादम्।
 
Fault
 
प्रवर्तनालक्षणा दोषा: । न्या. सू. 1/1/18 ।
 
Merit, Spiritual benefit
 
श्रुतिविहितकर्मजन्यो धर्मः । स्वर्गादिसकलसुखानां
स्वर्गसाधनीभूतशरीरादीनां च साधनं धर्मः।
 
Noise, Inarliculate sound
भेर्यादौ । ध्वनिः तारतारतरत्वादिधर्मवानभिघातादि-
जन्योऽस्फुटशब्दो मृदङ्गादिजन्यः ।
 
Root
 
यः शब्दः स्वोत्तरतृचः शक्यार्थे स्वोपस्थाप्यस्य
यादृशार्थस्यान्वयबोधं प्रति समर्थः स तादृशा
धातुरुच्यते। पचादिः। श. श. प्र. धा. प्र. । भूवादयो
 
धातवः
 
पा. सू.।
 
-