This page has not been fully proofread.

दुःखम्
 
द्वेषः
 
(हेत्वाभासः)
 
Pain
 
abuqm प्रतिकूलवेदनीयं दुःखम् । अधर्मजन्यं दुःखम् ।
1- Aversion, Dislike is ill-feeling
Die oppe क्रोधो द्वेष : । द्वेषोऽनिष्टसाधनत्वज्ञानजन्यः।
 
दुष्टहेतुःy
 
द्विगुः
 
द्विवचनम्
 
ATA
 
द्वितीया
 
-
 
baupasil
 
न्यायपारिभाषिकशब्दावली 65
 
विधम्-सांसिद्धिकं नैमित्तिकं चेति ।
 
-
 
Dual
 
jastisd Is वचने" पा. सू. 1/4/22 ।
द्वित्वविवक्षायां द्विवचनम्। "येकयोर्द्विवचनैक-
- Numerar Appositional
 
compounds
 
- Fallacious Reason
 
हेतुवदाभासत इति हेत्वाभासः । सव्यभिचारो
विरुद्धः सत्प्रतिपक्षोऽसिद्धो बाधितश्चेति पञ्च ।
व्याप्तिपक्षधर्मतारहितहेतुः दुष्टहेतुः, दोषवत्त्वं
दुष्टत्वम्, दोषवत्त्वं च स्वज्ञानविषयप्रकृत-
हेतुतावच्छेदकवत्त्वसम्बन्धेन।
 
L:
 
संख्यावच्छिन्नशक्तयत्पदोत्तरत्वविशिष्टं यन्नाम
स्वार्थधर्मिकं तादात्म्येन तदलक्ष्यार्थस्यान्वयबोधं
प्रति समर्थं तन्नामोत्तरतापन्नं तन्नामैव तदलक्ष्यार्थ-
भिन्नस्वार्थे द्विगुरुच्यते। त्रिलोकी। संज्ञाविषयान्यत्वे
सति संख्यावाचकपूर्वपदकतुल्याधिकरणसमासो
द्विगुरिति । (श. श. प्र. स. प्र.) । संख्यापूर्वो द्विगुः,
 
पा. सू.।
 
Second Case-ending
 
तिबन्तपच्धातूपस्थाप्यपाकधर्मिककर्मत्वानुभवा-