This page has not been fully proofread.

64 न्यायपारिभाषिकशब्दावली
 
दृष्टान्तः
 
भन
 
द्रव्यम्
 
-
 
द्रव्यत्वम्
 
दीर्घम्
 
TPS F
 
द्रवत्वम्
 
ap – Example
 
1
 
S ST
 
=
 
दिशाjabin Quarter or Space
 
-
 
pp
 
लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स
दृष्टान्तः। न्या. सू. - 1/1/25
 
-
 
Substance
 
समवायिकारणं द्रव्यम् । समवायसम्बन्धेन गुणा-
श्रयत्वं क्रियाश्रयत्वं द्रव्यत्वजातिमत्वं वेति द्रव्य-
सामान्यलक्षणम्। "तानि च द्रव्याणि पृथिव्य-
प्तेजोवाय्याकाशकालदिगात्ममनांसि नवैव । "
 
Substance-ness
 
द्रव्यवृत्तिधर्मविशेषो जातिविशेषो वा ।
 
1515
 
प्राच्यादिव्यवहारहेतुर्दिक्। उदयाचलसन्निहितमूर्त्ता-
वच्छिन्ना दिक् प्राची (Eastern Quarter),
तद्व्यवहितमूर्त्तावच्छिन्ना च दिक् प्रतीची
(Western Quarter) मेरुसन्निहितमूर्त्तावच्छिन्ना
दिगुदीची (Northern Quarter) तद्व्यवहित-
मूर्त्तावच्छिन्ना तु दिगवाची (Southern
Quarter)
 
Long
 
परिमाणविशेषः, "दीर्घ" इतिशब्दनिष्ठवाच्यत्व-
सम्बन्धावच्छिन्नकार्यतानिरूपितसमवायसम्बन्धा-
वच्छिन्नकारणत्वसमानाधिकरणजातिमत्त्वं दीर्घ-
परिमाणलक्षणम् ।
 
Fluidity, Liquidity
 
आद्य स्यन्दनाऽसमवायिकारणं द्रवत्वम् । तद्वि-