This page has not been fully proofread.

तात्पर्यानुपत्तिः
 
तादात्म्यम्
 
(25)
 
तादात्म्यसम्बन्धः
किसी
 
Relation of essential identity t
तादात्म्यं नाम अभेदः । स एव आत्मा- तदात्मा, तस्य
भावः तादात्म्यम् । तदात्मता तत्स्वरूपता वा । यद्वस्तु
यदात्मकं तस्मिन् तस्य तादात्म्यसम्बन्धः। स्वस्मिन्
स्वनियामकसम्बन्धः। निजेन सह निजस्य यः
(homसम्बन्धः स तादात्म्यमिति । यथा घटत्वावच्छिन्ने
 
nitrons
 
TITEIST
 
न्यायपारिभाषिकशब्दावली 63
 
Untenability of speaker's intention
यत्रार्थे वक्तुरिच्छात्मकतात्पर्यं न उपपद्यते तत्रार्थे
तात्पर्याऽनुपपत्तितः लक्षणयाऽन्योऽर्थो बोधितो
भवतीति भावः। न्या. सि. मु. किर. टी. पृ०-
319 । यष्टीः प्रवेशयेत्यत्र यष्टिप्रवेशे भोजन-
तात्पर्यानुपपत्त्या यष्टिधरेषु लक्षणा - न्या. सि. मु.
1 ] पृ० - 320 ।
 
-
 
Essential identity
 
स आत्मा स्वरूपं यस्य स तदात्मा तस्य भावः
तादात्म्यमिति तादात्म्यशब्दस्य व्युत्पत्तिः । तया च
स्ववृत्त्यसाधारणो धर्मः तादात्म्यम् । स च धर्मः
तद्व्यक्तित्वरूपः।
 
शान
 
-
 
घटस्य सम्बन्धः तादात्म्यम् ।
 
"स एवात्मा तदात्मा तद्भावस्तादात्म्यमेव च ।
तादात्म्यमिति सम्बन्धो वृत्त्यनियामकात्मक:"
स्वनियामकसम्बन्ध: स्वस्मिन् तादात्म्यमुच्यते । घटे
घटो हि तादात्म्यसम्बन्धेनेत्युदाहृतम् । स. भा. का-
42-43। तादात्म्यसम्बन्धेन स्व स्वस्मिन्नेव तिष्ठति,
तादात्म्यसम्बन्धेन घटस्य घटे घटत्वस्य घटत्वे
विद्यमानता ।
 
BE