This page has not been fully proofread.

62 न्यायपारिभाषिकशब्दावली
 
odT nolanslx
तत्पुरुषः fötter
aalso
 
तृतीया
 
तद्रितप्रत्ययः
 
तत्
 
APPEN
 
प्रति समर्थाः प्रत्ययास्तिङ् उच्यन्ते । ताश्च - लड्-
लोड् –लिङ्-लङ्-लृड्-लिड्-लुड्- आशीर्लिङ्-
लुङ् - लृङ् भेदेन दशविधाः।
 
i Determinative Compound
 
1:0
 
कि
 
noins
 
hoto
 
यदर्थगतेन सुवर्थेन विशिष्टस्य यदर्थस्यान्वयबोधं
प्रति यः समासः स्वरूपयोग्यः स तदर्थस्य तदर्थे
तत्पुरुषः। (श. श. प्र. सं. प्र.) । उत्तरपदार्थ-
प्रधानस्तत्पुरुषः, व्या. कौ. । राजपुत्रः । गङ्गाज-
लम्।
 
Third Case-ending
 
पच्यर्थधर्मिककरणत्वान्वयबोधाकू लसुप्स-
जातीयत्वं तृतीयायाः लक्षणम् - श. श. प्र. वि.
प्र. । कर्तृकरणयोस्तृतीया - था. सू. ।
T129
Secondary suffixes or norminal
ym
suffixes
 
विभक्तिधात्वंशकृद्भ्योऽन्यः प्रत्ययस्तद्धितम् ।
विभक्तिधात्वंशकृद्भिन्नः प्रत्ययस्तद्धितः । "वृक्षक"
इत्यादौ ह्रस्वाद्यर्थकः कादिरपि तद्धितमेव । श. श.
प्र. त. प्र. । तद्धितप्रत्यया आपि नामप्रकृतिकाः
क्वचित् प्रकृत्यर्थेन स्वार्थैकदेशस्य क्वचिच्च तेन
स्वार्थस्यान्वबोधं जनयन्ति । व्युत्प. वा. तद्धि. प्र. ।
 
Third person pronoun
बुद्धिविषयताऽवच्छेदकरूपावच्छिन्नस्तत्पदाद्वो-
द्धव्यः । श. श. पृ० - 91 । बुद्धिविषयता-
वच्छेदकत्वोपलक्षितधर्मावच्छिन्ने तत्पदस्य
 
शक्तिः ।