This page has not been fully proofread.

तिक्तः
 
तुल्यत्वम्
 
तर्कः
 
XP-319
 
bnoogmo

 
त्वक्
 
तात्पर्यम्
 
गण
 
20ex
 
anibins
 
mero
 
तिङ्न्तम्
 
तिङ् विभक्तिः
 
-
 
-
 
-
 
-
 
न्यायपारिभाषिकशब्दावली 61
 
Bitter taste
 
रसविशेषः ।
 
Equality of extension, The
individuals in question being the
same neither more less
 
तुल्यव्यक्तिवृत्तित्वम् । अन्यूनानतिरिक्तव्यक्ति-
कत्वम् । कलशत्वम् । समानव्यक्तिवृत्तित्वम्,
समनियतत्वम् इत्यर्थः । यथा घटत्वं यदा जाति:,
तदा कुम्भत्वम्, कलशत्वं वा जातिर्न वा इति प्रश्ने,
यावत्सु घटत्वं वर्तते तावत्स्वपि कलशत्वं कुम्भत्वं
च वर्तत एव । अतश्च समनियतानां भेदे
प्रमाणाभावात् कलशत्वादिकं घटत्वापेक्षयातिरिक्ता
जातिर्न भवति । तर्कसंग्रहालोकटीका - पृ० 12 ।
Indirect argument, Reduction ad
absurdum, Ratiocination
व्याप्याऽऽरोपेण व्यापकाऽऽरोपस्तर्कः ।
 
Touch, Skin, Tactus sense
स्पर्शग्राहकमिन्द्रियं त्वक् सर्वशरीरवर्तिः ।
 
Speaker's intention,
 
Intended sentence
 
तत्तदर्थप्रतीतीच्छ्योच्चरितत्वं तात्पर्यम्। "वक्तुरिच्छा
तु तात्पर्यं परिकीर्तितम् ।"
 
Conjunction of Verbs
भवति, गच्छतीत्यादिकं तिङन्तपदम्।
 
Verbal Inflection
 
स्वभिन्नप्रथमान्तस्य नाम्नोऽर्थे स्वार्थसंख्याबोधं