This page has not been fully proofread.

fivans
 
न्यायपारिभाषिकशब्दावली
 
ज्ञातता (कुमा.)
 
ज्ञानशक्तिः
(मीमांसकः)
 
णमुल्
 
wifnailan
 
णिजन्तप्रकरणम्
 
-
 
तेजः
 
तर्कः
 
to buesdnoiissage
oitnistraf
 
Boas
 
idioga to
 
-
 
-
 
ज्ञानलक्षणा प्रत्यासत्तिस्तु यद्विषयकं ज्ञानं तस्यैव
प्रत्यासत्तिरिति। विषयी यस्य तस्यैव व्यापारो
ज्ञानलक्षणः - का. सं. - 651
 
-
 
Known - ness
 
-
 
ज्ञानविषयता। घट इति ज्ञानानन्तरं घटे ज्ञातता
उत्पद्यते, ततो मयाज्ञातो घट इति ज्ञातता प्रत्यक्षम्,
ततो व्याप्त्यादिप्रत्यक्षानन्तरं ज्ञानानुमानम् ।
 
Expressive power inherent in the
knowledge of words
 
यस्तु ज्ञाने पदानां शक्तिः न त्वर्थे, तथा च
तज्ज्ञानशक्तत्वं तद्वाचकत्वम् - श. वा. पृ. 17 ।
 
tere
 
Causative verbs
 
"हेतुमति च" पा. सू. 3/1/26.। भवन्तं प्रेरयति-
भावयति ।
 
Gerund
 
"आभीक्ष्ण्ये णमुल् च" पा. सू. 3/4/22. स्मारं
 
स्मारम् ।
 
PSFIE
 
Argument, Confulation
 
अविज्ञाततत्त्वेऽर्थे कारगोपपत्तितस्तत्त्वज्ञानार्थमू-
हस्तर्कः। न्या. सू. 1/1/40 ।
 
Fire, Light
 
उष्णस्पर्शवत्तेत्रः । तेजस्त्वसामान्यवत् तेजः ।