This page has not been fully proofread.

58 न्यायपारिभाषिकशब्दावली
 
-
 
त. च. पृ० -18 । स्वपरपक्षसाधनोपालम्भवती
विजिगीषुकथा जल्पः । विजिगीषमाणयोरपि
साधनोपालम्भवती कथा जल्प इति आचार्या :
ता. र. सा. सं. पृ० - 136 ।.
विसा
जाति: (diup to ins- Unavailing or futile objection,
 
Futility
 
जाति:
 
कीरि
 
(क)
 
जातिबाधकम्
 
firs
 
जलम्
 
-
 
साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानं जातिः - न्या. सू.
1/2/18। आचार्यास्तु- यदुत्तरं परकीयसाधनस्येव
स्वस्यापि व्याघातकं भवति सा जाति: । व्याप्तिम-
पुरस्कृत्य साधकत्वसाधनाभिप्रायेण प्रयुक्तमुत्तरं
जाति: - न्या. च. पृ० - 36 । असदुत्तरं जातिः
त. च. पृ०- 18 । प्रयुक्ते हेतौ समीकरणाभिप्रायेण
प्रसङ्गो जाति: न्या. सा. पृ०- 65 ।
 
RPPI
 
Genus, Generic Character
 
besavibusianos dod property
 
जीवात्मा
 
-
 
अनुवृत्तिप्रत्ययहेतुः जातिः, यथा घटत्वादिकम् ।
 
समानप्रसवात्मिका जाति:
 
-
 
न्या. सू. 2/2/70 ।
 
Obstacle to being a jati,
 
Obstacle to become generic
 
noistuqai (Ch-10 "एकव्यक्तिमात्रवृत्तिस्तु न जातिः। तथा चोक्तम् -
"व्यक्तेरभेदस्तुल्यत्वं संकरोऽथाऽनवस्थितिः ।
रूपहानिरसम्बन्धो जातिबाधकसंग्रह:"
किरणावली ।
 
Water
 
शीतस्पर्शवज्जलम् । अप्त्वसामान्ययुक्ता आपः ।
 
The Embodied Self
 
समवायेनाऽनित्यज्ञानवान् आत्मा जीवात्मा।.