This page has not been fully proofread.

गमनम्
 
गौणम्
 
sily gain
 

घटकत्वम्
 
गौणी
 
शाली कलाक
 
-- 1:
 
घ्राणम्
 
घटितत्वम्
मित्रा
 
ि
 
wolo
 
1
 
Movement, Motion, Going
उत्तरदेशसंयोगानुकूलो व्यापारः ।
 
- Secondary or metaphoric word
गौर्वाहिक इत्यादौ तु शक्यार्थसदृशत्वावच्छिन्नबोध-
कतया गौणं गवादिपदं गोसदृशादौ लक्षकमेवास्तु
न तु
ततो लक्षकाद्भिद्यते। श. श. प्र. पृ० - 144 ।
Figurative, Qualificative transfer or
metaphorical extension
शक्यसदृशत्वप्रकारेण बोधकतया गौण्युपगृह्यते ।
यथा अग्निर्माणवक इत्यादावग्निसदृशत्वादिना
 
की : अग्न्यादिपदस्य श. श. प्र. पृ० - 155 ।
 
ET ISPUH PERS
 
anibnd
 
19 19 1
 
ि
 
न्यायपारिभाषिकशब्दावली 55
 
मन
 
Comprisorness
 
तद्विष्यताव्यापकविषयतावत्त्वम् । स्वभिन्नत्व-
स्वव्यापकत्व एतदुभयसम्बन्धेन विषयताविशिष्ट-
काविषयतावत्त्वमित्यर्थः। यथा वह्न्यभावज्ञानीय-
विषयताव्यापकत्वस्य वह्निविषयतायां सत्त्वेन
वह्नेर्वहन्यभावघटकत्वम् । न्या. को. पृ० - 273.
 
Nose, Olfactory sense
इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्त्तिः ।
dhuol
 
Comprisedness
 
तद्विषयताव्याप्यविषयतावत्त्वम् । यथा वह्न्यभाव-
विषयताया वह्निविषयताव्याप्यत्वेन वह्न्यभावस्य
वह्निघटितत्त्वम् ।