This page has not been fully proofread.

54 न्यायपारिभाषिकशब्दावली
 
""म
 
ovieesiqxs
 
कार्यता
 
asr of
कार्यतावच्छेदकः
 
कार्यत्वसम्बन्धः
 
गन्धः
 
गुणः
 
25 Firs
 
गुरुत्वम्
 
Isubivili
 

 
कारणानि,
कारण-
मानत्वं, "घटः" इत्यत्र घटः कार्यं, कपाल-
कपालद्वयसंयोगकुम्भकारादयः
कपाल-कपालद्वसंयोगकुम्भकारादिषु
तासम्बन्धेन घटस्य वर्तमानत्वम् । व्या. पं. मा. वं.
टी. । कारणताख्यसम्बन्धी विख्यातः शास्त्रमण्डले ।
तेन कार्यपदार्थाश्च कारणे सन्ति वस्तुतः ॥
सम्बन्धभासनम् – का. सं. 72 1
 
elsob
 
-
 
Effectness
 
पटत्वविशिष्टं पटकार्यं पटत्वं कार्यतावच्छेदकं,
पटत्वावच्छिन्ना कार्यता, त. सं. सर्व. पृ० - 21.
 
Limitor of the effectness
 
यद्धर्मविशिष्टं कार्य भवति स धर्मः कार्यता-
वच्छेदकः। त. सं. सर्व. पृ० - 21
 
Effectness relation
 
कार्यतासम्बन्धेन कारणानि कार्येषु वर्तन्ते,
घटादिषु कार्यतासम्बन्धेन कपालकपालसंयोग-
कुम्भकारादयः वर्तन्ते । व्या. पं. मा. वं. टी. भू ।
 
Small, Fragrant
 
घ्राणग्राह्यो गुणो गन्धः।
 
Quality
 
गुणत्वसामान्यवान् गुण: । द्रव्यकर्मभिन्नत्वे सति
सामान्यवत्त्वम् । कर्मभिन्नत्वे सति असमवायि-
कारणम् ।
 
nocleGravity, Weight
 
1922
 
आद्यपतनासमवायिकारणं गुरुत्वम् ।