This page has not been fully proofread.

मशक
 
कुब्जशक्तिः
 
न्यायपारिभाषिकशब्दावली 53
 
5 विद्यमानत्वे न काचन विप्रतिपत्तिः । वन्य-

भावस्य जलहूदे स्वरूपसम्बन्धेन वृत्तित्वेऽपि
कालिकसम्बन्धेन तस्य तत्र वृत्तित्वे न कश्चिद्बाधः,
काले वस्तुनर्विद्यमानत्वे "इदानीम् इदमस्ति"
इत्यादि प्रतीतिरेव प्रमाणम् ।
 
Dwart or indirect expressive
 
power in individual
 
व्यक्तिशक्तावस्माकं न वैमत्यम्, अपि तु व्यक्ति-
शक्तिज्ञानत्वेन हेतुतायामेव, अत एव व्यक्त्यंशे
कुब्जा शक्तिरिति गीयते । शक्तिवाद. पृ० 178 ।
कुब्जा - वाच्यत्वव्यहाराजनिकेत्यर्थः श. वा. वि.
पृ० 178, कुब्जशक्तिवादिनः प्राभाकराः ।
 
क्रोड़पत्रम्
 
-
 
This is which deals with the
 
noits analysis of a particular problem
the phras Aroras thoroughly
 
ग्रन्थपरिष्कारविशेषः ।
 
कारणतावच्छेदकः
 
vembre insp
 
its-obi
 
कारणता
 
Basmbat
 
कारणत्वसम्बन्धः,
 
कारणतासम्बन्धः
 
Limitor of Causeness
 
यद्धर्मविशिष्टं कारणं भवति स धर्मः कारण-
1 तावच्छेदकः त. सं. सर्व. वृ. - 21 ।
 
-
 
-
 
Causeness, Causality
 
पटं प्रति तन्तुत्वविशिष्टं कारणं, तन्तुत्वं कारण-
तावच्छेदकं, तन्तुत्वावच्छिन्ना कारणता, त. सं.
सर्व. पृ० - 21 ।
 
Causeness relation
 
कारणतासम्बन्धेन कारणेषु कार्यपदार्थानां वर्त-