This page has not been fully proofread.

50 न्यायपारिभाषिकशब्दावली
 
त्म्येनापरनांनोऽर्थस्यान्वबोधं प्रति समर्थं तादृशं
नामद्वयं कर्मधारयः । नीलोत्पलम् । (श. श. प्र.
एस. प्र.) । तत्पुरुषः समानाधिकरणः कर्मधारयः-
(वरी)
 
पा. सू.।
 
कर्तृवाच्यः
 
कि
 
कर्मवाच्यः
 
कृत्य-प्रत्ययः
 
क्वसुकानचौ
 
क्त्वाच्
 
ि
 
क्त-
क्तवत्
 
TE
 
Active Voice
 
988-
लक्षणं कर्तृवाच्यस्य प्रथमा कर्तृकारके । द्वितीयान्तं
भवेत् कर्म कर्त्रधीनं क्रियापदम् ॥ व्या. कौ.
 
वा. प्र. ।
 
-
 
-
 
-
 
Passive Voice
 

 
कर्मवाच्यप्रयोगे तु तृतीया कर्तृकारके । प्रथमान्तं
भवेत् कर्म कर्माधीनं क्रियापदम् ॥ व्या. कौ.
 
वा. प्र. ।
 
Potential passive participles
तव्यानीयौ ण्यद् यत् क्यप् पञ्चैते कृत्यसंज्ञकाः।
भावे कर्मणि चैते स्युर्लक्ष्यतोऽन्यत्र कुत्रचित् ।
व्या. कौ. पृ० 432
 
inteiro
 
Perfect Participles
 
"लिट: कानज्वा" "क्वसुश्च" पा. सू. 3/2/106-7.
गम्-जग्निवस्, जगन्वस् आदि ।
 
Indeclinable past participle
 
पूर्वकालीनत्वं कर्त्ता च वचाऽर्थः । तर्का. पृ०58 ।
"अलङ्खल्वोः प्रतिषेधयोः प्राचां क्त्वा" पा. सू.
3/4/18, दत्त्वा, भुक्त्वा ।
 
Past Participles
 
"क्तक्तवतू निष्ठा" पा. सू. 1/1/26। ज्ञातः,
ज्ञातवान् ।