This page has not been fully proofread.

1977
 
कर्मकारकम्
 
कर्तृकारकम्
 
sve
 
polqibihag svia
1:TSE ping hep pp
 
न्यायपारिभाषिकशब्दावली 49
 
यादृशः स्वार्थोऽनुभाव्यते स तद्धातूपस्थाप्यता-
दृशक्रियायाः करणसंज्ञकं कारकमुच्यते। (श.
श. प्र. का. प्र.) सांधकतमं करणम्। (पा. सू.)।
कारकान्तरेऽचरितार्थत्वे सति फल (क्रिया) हेतुत्वं
करणत्वम्।
 
कर्मधारयः
 
Accusative Case
 
यगन्तस्य यद्धातोरुत्तरस्थतिङा यत्र स्वार्थे तदीयो
यादृशोर्थोऽनुभावयितुं शक्यते तद्धातूपस्थाप्यता-
दृशक्रियायां स तिङर्थः कर्तृताभिन्नः कर्मत्वं
नाम कारकमित्यर्थः
 
श. श. प्र. का. प्र. ।
 
-
 
-
 
परसमवेततत्तद्धात्वर्थान्वयिफलविशेषशालित्वं
 
Nominative Case
 
। जीए
 
सविकरणेन यद्धातुनोपस्थाप्यो वादृशार्थस्तदुत्त-
रतिङा स्वोपस्थाप्य यादृशार्थेऽनुभावयितुं शक्य-
स्तद्धातूपस्थाप्यस्य तस्य तदेव कर्तृत्वं कारकम् ।
slqining lasq श. श. प्र. का. प्र. । तत्तत्क्रियानुकूलकृतिमत्त्वं
तत्तत्क्रियाकर्त्तृत्वम् अनुकूल कृतिमत्त्वं वा कर्तृत्व-
मित्यन्ये । यत्तु "स्वतन्त्रः कर्त्ता" इति पाणिनीय-
सूत्रानुसारेण कारकान्तराप्रयोज्यत्वे सति कार-
कान्तरप्रयोजकत्वं कर्तृत्वम् । श. श. प्र. टी. ।
 
तत्तद्धात्वर्थकर्मत्वमिति भवानन्दतर्कवागीशः ।
धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वगि
जयरामभट्टाचार्या: । "कर्तृरीप्सिततमं कर्म" - पा.
सू. । कर्मत्वं च क्रियाजन्यफलशालित्वम् - व्यु.
वा. द्वितीयाकारकप्रकरणम् ।
 
aalgium
 
F- Appositional Compounds
 
यन्नामद्वयं तयोरेकस्य नाम्नोऽर्थे धर्मिणि तादा-
-