This page has not been fully proofread.

48 न्यायपारिभाषिकशब्दावली
केवलान्वयी
 
केवलव्यतिरेकी
 
कोशात् (शक्तिग्रहः)
 
कारकम्
 
IPPT
 
-
 
करणकारकम्
 
-
 
1
 
Concomitant in affirmation alone
अन्वयमात्रव्याप्तिकं केवलान्वयी । यत्र साध्यव्य-
तिरेको न कुत्राप्यस्ति स केवलान्वयी । यथा - इदं
वाच्यं ज्ञेयत्वात्। वृत्तिमत्त्वे सति अत्यन्ताभावा
प्रतियोगित्वम्।
 
-
 
From Dictionary
 
स्वसमानार्थबोधकशब्दसमूहात्मकाद् अमरसिंहादि-
कोशात् "पिताम्बरोऽच्युतः शार्ङ्ग" त्यत्र पिताम्ब-
Daदिशब्दस्य श्रीकृष्णपरमात्मनि शक्तिग्रहः ।
 
Case
 
Concomitant in negation alone
 
व्यतिरेकमात्रव्याप्तिकं केवलव्यतिरेकी । यत्र
 
-
 
साध्यप्रसिद्धिः पक्षातिरिक्ते नास्ति स केवल -
व्यतिरेकी । यथा- पृथिवी स्वेतरभिन्ना गन्धवत्त्वात् ।
जीवच्छरीरं सात्मकं प्राणादिमत्त्वात् ।
 
यद्धातूपस्थाप्ययादृशार्थेऽन्वयप्रकारीभूय भासते यः
सुबर्थः स तद्धातूपस्थाप्यतादृशक्रियायां कारकम् ।
(श. श. प्र.का.) क्रियान्वितविभक्त्यर्थान्वितत्वं
कारकत्वमिति जयरामभट्टाचार्याः। "विभक्त्यर्थ-
द्वारा क्रियान्वयित्वं" मुख्यभाक्तसाधारणं कारक-
त्वम्, क्रियानिमित्तत्वसहितं मुख्यमिति भवा-
नन्दतर्कवागीशाः । "धात्वर्थांशे प्रकारो यः सुबर्थ:
सोऽत्र कारकम्" इति जगदीशः । (श. श. प्र.
क. सं. 67)। क्रियान्वयि कारकम् ।
 
Instrumental Case
 
सिविकरणस्य यद्धातोरुपस्थाप्ययादृशार्थे तृतीयया
 
I