This page has not been fully proofread.

उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयी
 
Having relation with the predicate
in all the cases of the limitor of
subjectness तथा च प्रयोगः -
वाक्यं हि – द्विविधम्.....
उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वयपरम् ।
द्वितीयं यथा- शङ्खो लक्ष्मीपतेः पाञ्चजन्य
pario इत्यादिः, अस्य च विष्णोः शङ्खः पाञ्चजन्यपद-
द्वितीयम्
 
-शशक्य इत्यर्थः । तात्पर्यमस्य विष्णुसम्बन्धि
Taro शङ्खत्वावच्छेदेन तस्यैव शक्यताऽच्छेदकत्वात् ।
 
श. वा. हरि. टी. पृ० - 83 । उद्देश्यतावच्छेदका -
пои वच्छेदेन विधेयान्वयस्य व्युत्पत्तिसिद्धत्वात्........
...........व्यु. वा. पृ०
 
434 I
 
-
 

 
एतद्
 
न्यायपारिभाषिकशब्दावली 45
 
SS
 
noilib
 
उद्देश्यतावच्छेकसामानाधिकरण्येन विधेयान्वयी
 
समर
 
-
 
-
 
Having relation with the pradicate
in some of the cases of the limitor
of subjectness – तथा च प्रयोगः –
वाक्यं हि द्विविधम्-एकमुद्देश्यतावच्छेदक-
सामानाधिकरण्येन विधेयान्वयपरम् । आद्यं यथा-
isionao नीरूपस्पर्शवन्मनः, अस्य च रूपशून्यस्पर्शवद् यत्
 
तद् मनः पदार्थ इत्यर्थः। अस्य च रूपशून्यत्व-
विशिष्टस्पर्शवत्त्वसामानाधिकरण्येन मनः पद-
शक्यत्वान्वये तात्पर्यं मनस्त्वजातेरेव शक्यता-
ऽवच्छेदकत्वात्। श. वा. ह. ना. टी. पृ० - 83 ।
 
-
 
Demonstrative pronoun 'this'
प्रत्यक्षबुद्धिविषये एतद् पदस्य शक्तिः । श. बा.