This page has not been fully proofread.

42 न्यायपारिभाषिक शब्दावली
उपाधि :
 
sonhos svillimie
 
- Limitation condition,
Adventitious condition
उप- समीपवर्तिनि आद्धाति-स्वधर्मं संक्रामयति
इत्युपाधिः। साध्यव्यापकत्वे सति साधनाऽव्याप-
dizelimie of sub sal कत्वमुपाधिः। समवेतभिन्नधर्मत्वमुपाधित्वम् ।
उपमानात् (शक्तिग्रह:) - From the instrument of comparison
गोनिरूपितगवयनिष्ठसादृश्यप्रत्यक्षम्, तस्मात्
"गवयो गवयपदवाच्य" इति उपमानात् शक्तिग्रहो
भवति । यथा गवादिपदशक्तिधीसाचिव्येन
 

 
cotaggedoगोसादृश्यातिदेशवाक्याद् गवयपदवाच्यत्वबोधोत्तरं
गवयत्वजात्यवच्छिन्ने गोसादृश्यग्रहाद् गवयो
गवयपदवाच्य इत्याकारः । श. श. प्र. पृ० - 106
उद्वाप: Jhorasi-Non- existence of a subsequent
 
फर
 
consequent on the absence of an
 
-
 
उपचारछलम्
 
noilsoft antecedent
 
noiislamga
 
Appoin
 
कस्यचित्पदस्य त्यागः ।
 
Quibble in respect of a metaphor
धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम्।
न्या. सू. 2/1/14 । धर्म: शब्दस्यार्थेन सम्बन्धस्तस्य
विकल्पः - विविध: कल्पः शक्तिलक्षणान्यतर-
1 रूपस्तथा च शक्तिलक्षणयोरेकतरवृत्त्या प्रयुक्ते
शब्दे तदपरवृत्त्या य: प्रतिषेधः स उपचारछलम् ।
उपचारप्रयोगे मुख्यार्थकल्पनया प्रतिषेध उपचार-
छलम्। मञ्चाः क्रोशन्तीत्युक्ते छलवाद्याह ।
पुरुषाः क्रोशन्ति न मञ्चाः, तेषामचेतनत्वादिति ।
न्या. सा. पृ०-64। गौणं लाक्षणिकं वार्थमभिप्रेत्य