This page has not been fully proofread.

आधेयता
 
19897
 
rora
 
maharaatur विषयत्वम् - तर्का. पृ० - 56।
 
आकृति:
 
आधेयम्
 
इन्द्रियप्
 
Aspir
 

 
आधेयतासम्बन्धः
 
किय
 
indi
 

 
न्यायपारिभाषिकशब्दावली 39
 
श. श. प्र. का. 106. का 106। "आशिषि
Pawansh
लिङ्लोटौ" -पा. सू. 3/3/173 । वक्त्रिच्छा-
abaik
 
Bho आकृतिर्जातिलिङ्गाख्या। न्या. सू. 2/2/69.
 
सा
 
-
 
to lin
 
Form
 
Superstratum
 
यच्च यत्र वर्तते तत्तस्य आधेयम् आश्रितं तद्वृत्ति
1 इति च उच्यते। न. न्या. भा. प्र. पृ० - 3।
 
- Superstratumness
 

 
यञ्च यस्य आधेम्, तस्मिन् तन्निरूपिता वृत्तिता
(आधेयता) तिष्ठति, न. न्या. भा. प्र. पृ० - 3 ।
Superstratumness relation
आधेयतासम्बन्धेन अधिकरणमाधेये तिष्ठति । घटवद्
भूतलमित्यत्र अधिकरणं भूतलमाधेये घटे तिष्ठति ।
व्या. पं. मा. वं. टी.। आधेयमिति प्रतीतिनियामकः
धर्मविशेषः । यथा भूतलं घटवद् इत्यादौ घंटे
भूतलाधेयता। प्रकारताविशेष इति केचित् वदन्ति ।
आधेयाः प्रतियोगिनः आधारा अनुयोगिनः इति
आधेयतासम्बन्धेनाधिकरणं आधेये वर्त्तते । भूतले
घटः इत्यत्र भूतलमधिकरणमाधेये घटे वर्त्तते ।
 
स. भा. ।
 
Sense - Organ
 
शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञान -
कारण मनः संयोगाश्रयत्वम् ।