This page has not been fully proofread.

38 न्यायपारिभाषिकशब्दावली
 
आप्तवाक्यात्
(शक्तिग्रहः)
 
ि
 
आवापः
 
From the statement of a trust
 
worthy person
 
Noida geoniw
 
SIFIE
 
af Bardaildet प्रयोगहेतुभूतयथार्थज्ञानवान् आप्तः, तदुच्च
 
htertadiue
 
रितवाक्यश्रवणादपि शक्तिग्रहो भवति । "कोकिल:
पिकपदवाच्यः" इत्याप्तवाक्येन "पिकपदस्यार्थम-
जानस्य बालस्य "पिक" पदस्य कोकिलात्मकेऽर्थे
शक्तिग्रहो भवति।
 
P
 
*T Sans stems
 
आत्मनेपदम्
 
-
 
आख्यातम् --
forsp
 
1 TS
 
- Existence of a subsequent
consequent on the presence
of an antecedent
कस्यचित्पदस्य संग्रहः ।
Verbal suffix
 
आशीर्लिङ्
 
धात्वर्थावच्छिन्नस्वार्थयत्नविधेयताकान्वयबोध-
समर्थ : शब्दो वाऽऽख्यातं, तदेव च तिङाख्यातयोः
पर्यायत्वात् । श. श. प्र. आ. प्र.। भावप्रधान-
माख्यातम् । धात्वर्थेन विशिष्टस्य विधेयत्वेन बोधने।
समर्थः स्वार्थयत्नस्य शब्दो वाऽऽख्यातमुच्यते ॥
 
श. श. प्र. का - 97।
 
-
 
Middle personal ending
 
यङन्तस्य धातोरर्थस्य स्वार्थकर्तृत्वबोधनक्षम-
माख्यातमात्मनेपदम् । "चैत्र: पापच्यते" इत्या-
● दिकमेव पौनः पुन्यः विशिष्टस्य पाकादेः कर्तृत्वं
बोधयति । श. श. प्र. आ. प्र. । तङानावात्मनेपदम्
पा. सू. 1/4/100.
 
Benedictive Mood
 
आशीलिङाशंसनस्य भावित्वस्य च बोधिका ।