This page has not been fully proofread.

आश्रयासिद्धः
 
आप्तः
 
आकाङ्क्षा
 
त. कौ. ।
 
TELES
 
न्यायपारिभाषिकशब्दावली 37
 
एक
 
100790
 
That reason whose subject is
mart
 
unknown, Unestablished in
 
respect of abode,
 
p" FP Non-existent substratum
 
ti)
 
यत्र पक्षोऽसन् सिद्धसाधनं वा, स आश्रयासिद्धः ।
 
यथा - शशविषाणं नित्यम् अजन्यत्वात् । शरीरं
 
-
 
noupsadue हस्तादिमत्, हस्तादिमत्तया प्रतीयमानत्वात् । पक्षे
पक्षतावच्छेदकस्याभावोऽऽश्रयासिद्धिः। यत्र च
काञ्चनमयः पर्वतो वह्निमानिति साध्यते तत्र
"पर्वतो न काञ्चनमय" इति ज्ञाने विद्यमाने
काञ्चनमये पर्वते परामर्शप्रतिबन्धः फलम् - न्या.
सि. मु. पक्षासिद्धिर्यत्र पक्षो भवेन्मणिमयो
गिरिः – का. 76 ।
 
Trust worthy person
 
आप्तस्तु यथार्थवक्ता। प्रकृतवाक्यार्थगोचरयथार्थ-
ज्ञानवानाप्तः । आप्तस्तु यथार्थभूतस्यार्थस्योपदेष्टा ।
आप्तः खलु साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य
gribno lon चिख्यापयिषया प्रयुक्त उपदेष्टा, साक्षात्करण-
मर्थस्याऽऽप्तिस्तया प्रवर्तते इत्याप्तः ऋष्या-
र्यम्लेच्छानां समानं लक्षणं तथा च सर्वेषां व्यवहाराः
प्रवर्तन्ते इति । न्या. भा. पृ० - 27 ।
 
Verbal expectancy, Sequence
पदस्य
 
पदान्तरव्यतिरेकप्रयुक्ताऽन्वयाननुभाव-
bool कत्वम् आकाङ्क्षा । स्वरूपयोग्यत्वे सति अजनिता-
न्वयबोधकत्वम् आकाङ्क्षा।"यत्पदेन विना यस्या-
ननुभावकता भवेत् आकाङ्क्षा" ।
 
-