This page has not been fully proofread.

36
 
न्यायपारिभाषिकशब्दावली
 
"
 
आत्मा
 
The PIFFISE
 
आकाशम्
 
Self, Soul
 
ज्ञानाधिकरणमात्मा (समवायेन) । आत्मत्वाभि-
सम्बन्धवान् आत्मा । आत्मत्वसामान्यवान् - त. कौ ।
आत्मत्वं नाम समवायेन ज्ञानेच्छादिमत्त्वम् - वाक्य
वृ.। अमूर्तसमवेतद्रव्यत्वापरजातिः - सर्व. सं. ।
आत्मत्वजातिमानात्मा - न्या. च. । ज्ञानात्यन्ता-
noli 22 भावरहित आत्मा । परत्वासमवायिसमवायित्व-
nolisaa
रहितशब्दानधिकरणकार्याश्रयो वा -लक्षणा ।
संसारफलोपभोक्तानन्तोऽपरः
 
Cherapie F
 
आकुञ्चनम्
 
स्वापेक्षापादकप्रसङ्गः, यथा ज्वरोपसर्गयुक्ते रोगो
ज्वर इत्युक्तौ ज्वराज्ञानवन्तमुद्दिश्य ज्वरे लक्षणीये
ज्वरज्ञानापेक्षायां तदभावात्कथं ज्वरोपसर्गज्ञानं
सम्भविष्यति । स्वस्याव्यवहितस्वापेक्षित्वम् ॥
स. ल. सं. । स्वज्ञाने स्वज्ञानापेक्षया आत्माश्रयः -
कृष्णः।
 
ि
 
fire P FR
 
-
 
न्या. सा. ।
 
"आत्मेन्द्रियाद्यधिष्ठाता करणं हि सकर्तृकम्" -
 
का. 47 ।
 
-
 
by- Sky, Ether
 
शब्दगुणकमाकाशम् । शब्दात्यन्ताभावानधिकरणं
 
नभः
 
लक्षणा.। आकाशस्य तु विज्ञेयः शब्दो
वैशेषिको गुण: - का. 44 । आकाशत्वं शब्दा-
-
 
श्रयत्वम् - न्या. सि. मु. । शब्दसमवायिकारण-
माकाशः त. कौ. ।
 
-
 
Contraction
 
Sbsqsb-11
 
Idomm
 
शरीरसन्निकृष्टदेशसंयोगानुकूलो व्यापारः ।
अग्रदेशविभागमूलदेशसंयोगजनकं कर्माकुञ्चनम्-
लक्षणा.। स्वसन्निकृष्टसंयोगहेतुः कर्माकुञ्चनम्-