This page has not been fully proofread.

I.R
 
लिए
 
:her Picknipp
 
की
 
मागी
अव्याप्यवृत्तिः शि-
न्यायपारिभाषिकशब्दावली 33
 
-
 
टिप्पणी – पृ० -111, एवं धर्मकत्वम् =अव्याप्य-
वृत्तित्वम्- न्या. सा. टिप्पणी पृ०-112 ।
प्रदेशवृत्तित्वम् - अव्याप्यवृत्तित्वम् ।
 
संयोगः अव्याप्यवृत्तिः । स्वात्यन्ताभावसमाना-
धिकरणत्वमव्याप्यवृत्तित्वम्। स्वप्रतियोगित्वस्व-
सामानाधिकरण्योभयसम्बन्धेन अभावविशिष्ट-
त्वमिति निष्कर्षः - किरणावली टीका (न्या. सि.
मु.) - पृ० - 414 ।
Incomplete occurrence
 
स्वाधारेऽपि यस्याभावो वर्तते, सः अव्याप्यवृत्तिः ।
यथा वृक्षे कपिसंयोगाभावोऽव्याप्यवृत्तिः ।
अव्याप्यवृत्तिपदार्थस्य वृत्तितायाः कश्चित
सीमापरिच्छेदकः अस्ति । परिच्छेदक एवात्र
अवच्छेदकनाम्ना व्यवयिते । स च क्वचिद्
आधारस्य अंशविशेषः, क्वचित् कालविशेषः,
क्वचिच्च देशविशेष इति । तथा "शाखायां वृक्ष
कपिसंयोगी, न मूले" इत्यत्र वृक्षे कपिसंयोगस्य
वृत्तितायाः सीमापरिच्छेदकतया शाखा अवच्छे-
1-दिका। कपिसंयोगाभावस्य तु मूलमवच्छेदकम्।
 
"उत्पत्तिकाले पुष्पं न गन्धवत् किन्तु तदुत्तरम्"
इत्यत्र पुष्पे गन्धाभावस्य वृत्तितायामुत्पत्तिकालः
अवच्छेदकः। "वसन्ते यवा: मगधे तिष्ठन्ति, न तु
गिरौ" इत्यत्र वसन्ते यववृत्तितायाः मगधदेशः
अवच्छेदकः, यवाभावस्य वृत्तितायां गिरिप्रदेशः
अवच्छेदकः । अव्याप्यवृत्तिताया अवच्छेदक-
वाचकपदे प्रायशः सप्तमी भवति । यथा "अग्रे वृक्षः
कपिसंयोगी, न मूले" इति प्रयोगः । अव्याप्य-
i Symone Top
 
-