This page has not been fully proofread.

Sirneshney
32 न्यायपारिभाषिकशब्दावली
 
Sbp mortisers
 
सर
-
 
अनुयोगितात्वम्
 
noils
 
अव्याप्यत्वसम्बन्धः
 
foujesind
 
तर्छुपपद्यते ॥ भूतले घट इत्यत्र योगस्तेनैव भूतले ।
इति नैयायिकन्यायः सर्वत्र परिनिष्ठितः ॥ स. भा.
पृ०-21 । नवीनमतेन त्वनुयोगिवृत्तिधर्मस्यैव
सम्बन्धत्वस्वीकारात् .... क्वचिदनुयोगिता। व्यु.
वा. आ. टी. पृ० - 3।
 
Subjunctness ness
 
अनुयोगितायां वर्तमानो धर्मः अनुयोगितात्वम्।
न्या. द. वि. ।
 
ि
 
Non-pervadedness relation
 
अव्याप्यत्वं च स्वाभाववद् वृत्तिवम् । "सत्तावान्
जातेः इत्यत्र स्वं सत्ताभावस्तदभावः सत्ताभावा-
भावः सत्तारूपस्तदधिकरणं द्रव्यं तन्निरूपिवृत्तित्वं
जन्यद्रव्ये गुणे कर्मणि च तथा चैतत् सम्बन्धेन
साध्याभावाधिकरणं जन्यद्रव्यं गुणादिकमपि
तद्वृतित्त्वं जातौ। व्या. पं. गं. टी. पृ० - 40।
स्वाभाववद्वृत्तित्वसम्बन्धेन धूमः वह्नौ तिष्ठति।
स्वम् - धूमो, स्वाभाववद् धूमाभाववदयोगोलकः,
तत्र वृत्तिः वह्निः। अयञ्च सम्बन्धः अव्याप्यत्व-
hamaal
 
सम्बन्धः इति। "धूमस्य वह्निवृत्तित्वमव्याप्यत्वेन
सम्मतम् । पर्वतो धूमवान् वह्नेरिति सद्भिरुदाहृतम् ॥
 
स. भा।
 
अव्याप्यवृत्तित्वम् - Incomplete occurrenceness
 
अव्याप्यवृत्तित्वं निरवच्छिन्नवृत्तिकान्यत्वम्। स्व-
प्रतियोगित्वस्वसामानाधिकरण्यस्वसमानाधिकरण-
भेदप्रतियागितावच्छेदकत्वैतत्त्रितयसम्बन्धेन
यत्किञ्चिदभावविशिष्टत्वमिति यावत् । व्या.
पं. मा. गं. टी. पृ०- 60 ।