This page has not been fully proofread.

अनुयोगिता
 
अनुयोगितासम्बन्धः
 
शरण
10p-opsi
 
मार
 
4 155 15
 
न्या. भा. प्र. ।
 
Subjunctness
 
अनुयोगिनि वर्तमानोधर्मः अनुयोगिता। न्या. द.
वि. पृ० - 3 । अनुयोगिनि अनुयोगिता वर्तते - न.
न्या. भा. प्र.। स्वरूपसम्बन्धविशेषः । यथा
भूतले घटसत्त्वदशायां भूतलनिष्ठा भूतलस्वरूपा
___संयोगसम्बन्धस्यानुयोगिता ।
 
1
 
moitsloseaombol
 
-
 
न्यायपारिभाषिकशब्दावली 31
 
08
 
Subjunctness relation
अनुयोगितासम्बन्धेन अभाव: अनुयोगिनि तिष्ठंति,
अनुयोगि अभावे वा तिष्ठति, अनुयोगितायाः
नियामकः स्वरूप सम्बन्धः भवति तर्हि अनु-
योगितासम्बन्धेन अभाव: अनुयोगिनि तिष्ठति, यदि
च निरूपकत्वं तदा अनुयोगि तेन सम्बन्धेन अभावे
तिष्ठति। यथा घटाभाववद् भूतलमित्यत्र घटाभावः
अनुयोगितसम्बन्धेन निर्घटभूतले, निर्घटभूतलञ्च
अनुयोगिता निरूपकत्वसम्बन्धेन घटाभावे तिष्ठति ।
इत्थमेव अनुयोगि यदि सम्बन्धस्यानुयोगि तर्हि
अनुयोगितासम्बन्धेन संयोगादिसम्बन्धानाम्
अनुयोगिनि स्थितिः। संयोगेन घटवद् भूतलमित्यत्र
घट: प्रतियोगि भूतलमनुयोगि, अनयोः संयोगः अनु-
योगितासम्बन्धेन भूतले वर्तते । व्या. पंच. मा. वंग.
टी. भू.। "अनुयोगिनि धर्मोऽनुयोगितेति प्रचक्षते ॥
प्रसिद्धा न्यायशास्त्रेऽस्मिन् सम्बन्धश्चानुयोगिता ।
यत्राभावोऽनुयोगी स विद्वद्भिर्व्यपदिश्यते ॥ तस्याः
स्वरूपसम्बन्धो यदि नियामको भवेत् । तर्हि तेनैव
सम्बन्धेनाभावः प्रतियोगिनि ॥ निरूपकत्वसम्बन्धों
यदि तस्या नियामकः । प्रतियोगी च तेनैवाभावे