This page has not been fully proofread.

अवच्छेदकतावच्छेदकतावच्छेदकम्
 
"
 
अवच्छेदकतासम्बन्धः- Limitorness Relation
 
नि
 
न्यायपारिभाषिकशब्दावली 29
 
पृ० - 235 ।
 
PR PT
 
कीट

शिव
अवच्छिन्नत्वसम्बन्ध:/
 

 
अवच्छेदकतासम्बन्धेन यावत्पदार्थाः अवच्छेदके
वर्तन्ते, वह्निसाध्यकधूमहेतुस्थले साध्यता वह्नौ हेतुता
च धूमे। साध्यतावच्छेदकं वह्नित्वं हेतुतावच्छेद-
कञ्च धूमत्वम्। अवच्छेदकतासम्बन्धेन साध्यता
- वह्नित्वे हेतुता च धूमत्वे विद्यते । वह्न्यभावस्थले
प्रतियोगितावच्छेदकं वह्नित्वं, प्रतियोगिता च
अवच्छेदकतासम्बन्धेनवह्नित्वे विद्यते।
 
"अवच्छेदकता धर्मे सम्बन्धे च प्रतिष्ठति ।
अवच्छेदकमात्रस्य धर्मः सेति प्रसिद्धयति ॥
समवायसमुत्पन्नं कार्यं प्रति च कारणम् । तादात्म्येन
सदा द्रव्यमिति न्यायनिबन्धनम् ॥
 
कार्यता घटनिष्ठा तदवच्छेदकता खलु । घटत्वेऽस्ति
कपाले च कारणता विराजते ॥
 
अवच्छेद्यत्वसम्बन्धः -
 
-
 
Limitor of limitorness ness
 
अवच्छेदकतावच्छेदके विशेषणीभूतो धर्मः
अवच्छेदकतावच्छेदकतावच्छेदकम्।
 
अवच्छेदकता तस्याः कपालत्वे प्रतिष्ठिता। समवाये
हि तादात्म्ये चावच्छेदकता मता ॥
 
कार्यतास्थितिः
 
अवच्छेदकतायोगाद्घटत्वे
अवच्छेदकशब्दार्थो व्यावर्त्तक इति स्मृतः ॥
 
19
 
स. भा. पृ० - 22 ।
 
Limitedness Relation
 
अवच्छेद्यतासम्बन्धेन वह्नित्वं साध्यतायां धूमत्वं