This page has not been fully proofread.

28
 
f
 
न्यायपारिभाषिकशब्दावली
 
"
 
यथा
 
प्र. पृ० - 07। स्वरूपसम्बन्धविशेषः स च च
क्वचित् प्रतियोग्यंशेप्रकारीभूतधर्मत्वम्।
प्रमेयधूमाभावप्रतियोगिताया अवच्छेदकत्वं धूमत्वे ।
"सम्भवति लघौ गुरौ तदभाव इति नियमानुरोधेन
गुरुभूते प्रमेयत्वविशिष्टधूमत्वेऽवच्छेदकत्वमनादृत्य
शुद्धधूमत्व एवावच्छेदकत्व स्वीकृतमिति । क्ववित्
अनतिरिक्तवृत्तित्वम् - तच्च द्विविधम् । आद्यम् -
तच्छून्यावृत्तित्वे सति तदधिकरणवृत्त्यभावाप्रति
योगित्वम्। यथा घटाभावप्रतियोगिता अवच्छेदकत्वं
घटत्वे - अत्रायं नियमः - अन्यूनानतिरिक्त वृत्ति-
धर्मस्यैवावच्छेदकत्वम् । द्वितीयं तु व्यावर्त्तकत्व-
सामानाधिकरण्य- स्वनिष्ठा-वच्छेद्यताकत्व-
एतत्त्रितयसम्बन्धेन यत्किञ्चिद्धर्मविशिष्टत्वम् ।
यथा घटकारणताया अवच्छेदकत्वं दण्डत्वे । अत्र
च इतरभेदानुमितिजनकज्ञानविषत्वात्मक-
व्यावर्त्तक़तायामवच्छेदकस्तु परम्परासम्बन्धो
बोध्यः । तथा च प्रयोगः
 
-
 
ननु अवच्छेकत्वमिह न स्वरूपसम्बन्धविशेषः ।
 
अव निरु. दी. पृ. । प्रतियोगितावच्छेदकानति-
रिक्तवृत्तित्वस्य विवक्षितत्वात् । अव निरु. दी.
पृ० - 27 ।
217311
 
अवच्छेदकतावच्छेदकम् - Limitor of limitorness
-
 
अवच्छेदके विशेषणीभूतो धर्मः अवच्छेदकताया
 
अवच्छेदको भवति
 
न. न्या. भा. प्र. । तथा च
 
प्रयोगः - साध्यादिभेदेन व्याप्तेर्भेदात् तादृशस्थले
 
साध्यतावच्छेदकतावच्छेदकं
 
प्रतियोगिता-
न्या. सि. भु.
 
वच्छेदकतानवच्छेदकमित्येव
 
-
 
MO