This page has not been fully proofread.

26 न्यायपारिभाषिकशब्दावली
 
अभावत्वम्
 
अभावीयप्रतियोगि
 
This
 
the
 

 
रा
 
अभेदसम्बन्धः
 
py
 
अवच्छेदकः
 
-
 
-
 
सम्बन्धेन......... पञ्चलक्षणी मा. टी. पृ० 20 ।
 
Absenceness
 
इदमिह नास्ति इदमिदं न भवति इत्यादिप्रतीति-
नियामको भावाभावसाधारणः स्वरूपसम्बन्ध-
विशेषः। दीधितौ ।
 
Absential counterpositive E
यस्याभावः स प्रतियोगि, यथा घटाभावीयप्रतियोगि
घटः॥ यः अभावः यस्य विरोधि प्रतिपक्षः,
यश्चाभावो यस्य, "घटस्य अभावः" "पटस्य
अभावः" इत्यादिरीत्या तत्सम्बन्धितया अभाव:
प्रतीयते, तत् तस्य अभावस्य प्रतियोगि भवति ।
यथा-यत्र घटाभावोऽस्ति तत्र घटो नैव तिष्ठतीति-
घटाभावो घटस्य विरोधी, एवं अयमभावो घटस्येति
घटाभावस्य घटः प्रतियोगि, रूपाभावस्य रूपं
प्रतियोगि। न. न्या. भा. प्र. ।
 
Relation of identity
 
अभेदस्तादात्म्यम्, तच्च स्ववृत्त्यऽसाधारणो धर्मः ।
"नीलो घटः" इत्यत्र अभेदसम्बन्धेन नीलविशिष्टो
घट इति वाक्यार्थबोधदर्शनात् । तादात्म्यसम्बन्धः
अभेदसम्बन्ध: । तर्क. सर्व पृ० 7 ।
 
Limitor, Delimitant
 
येन धर्मेण सम्बन्धेन वा कश्चन धर्मो धर्मी वा
धर्मान्तरेभ्यो वा पृथक क्रियते स धर्मः सम्बन्धो
nohalisup yu वा अवच्छेदकः । इतरभेदानुमापको धर्मोऽवच्छेकः
 
इत्यर्थः । यथा कपाले घटस्य कारणता कपालत्व-
रूपेण धर्मेणावच्छिन्ना इति कपालत्वं कारण-
तावच्छेदकम्। घटे कपालस्य कार्यता च घटत्व-
-