This page has not been fully proofread.

1os osअनुयोगिताया
 
न्यायपारिभाषिकशब्दावली 25
अवच्छेदकम् - वायुत्वमिति,
सम्बन्धस्थले च - "कुण्डे वदरम्" इत्यत्र
 
'-
-संयोगसम्बन्धेन कुण्डे एव वदरं तिष्ठति, अत्र
कुण्ड: अनुयोगि, अनुयोगिता-कुण्डे, अनुयोगिता-
वच्छेदकं कुण्डत्वमिति ।
 
अन्यतमत्वम् q= Anyoneness of many objects s
तत्तदवृत्तिशून्यत्वम् । बहूनां मध्ये निर्धारितैकत्वम् ।
अनेकभेदावच्छिन्नप्रतियोगिताकभेदवत्त्वम् – यथा
घटो घटपटगृहान्यतमो भवति । स्वेतरयावत्प्रति-

योगिकभेदवत्त्वमन्यतमत्त्वम् । तद्भिन्नत्वे सति
तद्भिन्नत्वे सति तद्भिन्नभिन्नत्वम् । तथा च प्रयोगः-
"पदार्थत्वं द्रव्यादिसप्तान्यतमत्वव्याप्यम् ...." न्या.
बो. टी. पृ० 6 । भेदकूटावच्छिन्नप्रतियोगिताक
भेदवत्त्वम् यथा घटो घटपटस्तम्भान्यतमो भवति ।
शाब्दिकमते वहुषु एकत्वमन्यतमत्वम् ।
- Eitherness to two objects
 
Pt Mist
":
 
अन्यतरत्वम्
 
IVF in
 
-
 
द्वयोर्मध्ये एकत्वमन्यतरत्वम् । द्वयोर्मध्ये
निर्धारितैकः । भेदद्वयावच्छिन्नप्रतियोगिताकभेद-
वत्त्वम्, यथा घटो घटपटान्यतरो भवति । तद्भिन्नत्वे
सति तद्भिन्नभिन्नत्वम् । तथा च प्रयोगः
अन्यतरकर्मजः, वृत्तिश्च शक्तिलक्षणान्तर
सम्बन्धः । न्या. सि. मु. श. प्र. ।
 
Inetisa
 
अभावीयविशेषणताविशेषसम्बन्धः
 
-
 
Absential particular qualicfication
relation
 
स्वरूपसम्बन्धविशेषः । तथा च प्रयोगः - न च
साध्याभावाधिकरणत्वमभावीयविशेषणताविशेष-