This page has not been fully proofread.

अपसिद्धान्तः
 
डा
 
PF
 
aasnar
 
Deviating from a tenet, Deviation
from established conclusions
सिद्धान्तमभ्युपेत्याऽनियमात् कथाप्रसङ्गोऽप
सिद्धान्त: न्या. सू. 5/2/23. सिद्धान्तमेकमालम्ब्य
तद्विरुद्धपरिग्रहे। अपसिद्धान्ततः सिद्धं निग्रह-
स्थानमक्षयम्॥ ता. र. का. -22 ॥ यस्य
कस्यचिच्छास्त्रस्य सिद्धान्तमालम्ब्य कथायां
प्रवृत्तायां मध्ये तत्सिद्धान्तविरुद्धार्थान्तरपरिग्रहे
त्वपसिद्धान्तो नाम निग्रहस्थानं भवति - ता. र. सा.
-nobalox 289 सं.। स्वसिद्धान्तविरुद्धाभ्युपगमोऽपसिद्धान्तः -
न्या. च. । सिद्धान्तमभ्युपेत्य कञ्चिदर्थं प्रतिज्ञा-
यानियमात् तद्विरोधेन कथाप्रसङ्गः कथा-
करणमपसिद्धान्तः - न्या. सा. प. प. ।
 
न्यायपारिभाषिकशब्दावली 23
 
यदा प्रतिवादी न प्रतिपत्तुमीष्टे तदा तस्याप्रतिभा
नाम निग्रहस्थानं भवति ता. र. सा. सं. ।
वाद्युक्तस्यानूदितस्य प्रतिवादी यदोत्तरम् । प्रतिपत्तुं
न शक्नोति तदास्याप्रतिभा भवेत् ॥ ता. र.
 
B
 
का. 15 ।
 
अखण्डोपाधिः
 
- interS
 
-
 
aa
 
Indivisible property,
Unanalyzable property
1pppid अखण्डोपाधिस्तु
अखण्डोपाधिस्तु - समवेतभिन्ननित्यधर्मात्मको
गगनत्वादिः। न्या. सि. मु. कि. टी. पृ. सं- 44।
यस्य अंशविशेषो नस्ति मनुष्यत्वद्रव्यत्वादिजातिवत्,
12यस्तु अंशतो विभक्तुं न शक्यते, अंशरहितत्वमेव
 
यस्य स्वरूपमङ्गीक्रियते, सः अखण्डोपाधिः । यथा
भावत्वम् - न. न्या. भा. प्र. । अनिर्वचनीयो धर्मः ।
असमवेतत्वे सत्यनुगतत्वम् ।
 
-