This page has not been fully proofread.

अर्थापत्तिसमः
 
अविशेषसमः
 
PETR
 
Inmo19-no
 
* -
 
कु
 
अनुपलब्धिसमः
 
-
 
-
 
न्यायपारिभाषिकशब्दावली 19
 
पूर्वापरसहोदयम्। त्रेधापि तस्य हेतुत्वभङ्गो हेतुसमो
भवेत् ॥ ता. र. का - 21 । त्रेधापि हेतुत्वभङ्गेन
प्रत्यवास्थानमहेतुसम: ता. र. सा. सं. ।
 
Balancing the presumption
अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः । न्या.सू.
1/5/21 अर्थापत्त्याभासात् प्रत्यवस्थानमर्थापत्ति-
समा । यथा अनित्यः शब्दः इत्युक्ते अर्थादाक्षिप्तम्
अन्यन्नित्यमिति घटोदेर्नित्यत्वात्साध्यविकलो
दृष्टान्तः – न्या. च. । व्याप्तिं विना वादिवाक्या-
दर्थाक्षेपाभिमानतः। विपरीतसमारोपमर्थापत्तिसमं
विदुः ॥ ता. र. का 22। असत्यामेव व्याप्तौ
वादिवचनमात्रेणार्थादाक्षिप्तमित्यभिमानादुक्तविपरीत-
मारोप्य प्रत्यवस्थानमर्थापत्तिसमः - ता. र.
ससा. सं. ।
 
Balancing the non- difference
 
-
 
एकधर्मोपपत्तेरविशेषे
 
सर्वाविशेषप्रसङ्गात्
सद्भावोपपत्तेरविशेषसमः । न्या. सू. 5/1/23
धर्मेणैकेन केषाञ्चिदविशेषप्रसञ्जनम् । साधन-
प्रतिवन्द्या यत् सोऽविशेषसमो मतः ॥ ता. र. का-
23 । केषाञ्चित पदार्थानां साधारणेन वादिसाधन-
व्यतिरेकेन केनचिद्धर्मेण तेषामेकत्वेनैकधर्म-
त्वेनैकाकारधर्मत्वेन वा यदविंशेषप्रसञ्जनं
स्थापनाहेतुप्रतिन्द्याभिप्रायेण क्रियते सोऽविशेष-
समः । ता. र. सा. सं. । यत्किञ्चिद्धर्मदर्शनाद् यत्र
क्वचिदविशेषापादनम् अविशेषसमा - न्या. च ।
- Balancing the Non-perception
 
तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्ते-