2023-02-26 00:33:42 by ambuda-bot
This page has not been fully proofread.
18 न्यायपारिभाषिकशब्दावली
अप्राप्तिसमः
ग
1.
अनुत्पत्तिसमः
oftband
g
IF 1901
अहेतुसमः
1ESAPP
-
SSA-s op f
1
Anitaupun
अपक्षधर्मो हेतुरिति प्रत्यवस्थानमवर्ण्यसमः
ता. र. । विकल्प पक्षे साध्यवत्त्वाभावापादनम
वर्ण्यसमा - न्या. च. ।
पृ० सं
Balancing the mutual absence
अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः । न्या. भा.
425। प्राप्य साध्यमप्राप्य वा हेतोः
प्राप्त्याऽविशिष्टत्वादऽप्राप्त्याऽसाधकत्वाच्च
प्राप्त्यप्राप्तिसमौ । अप्राप्य साधयन् साध्यं हेतुः सर्वं
च साधयेत् । अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसम-
स्थितिः॥ ता. र.। असाधकत्वेन प्रत्यवस्थानम-
प्राप्तिसमा न्या. च.।
-
Balancing the non-produced
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः । न्या. सू.
5/1/12. अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः न्या.
भा. पृ० सं - 427। यथाकथञ्चिद् भागासिद्धया
प्रत्यवस्थानमनुत्पत्तिसमा - न्या. च. । साधनाङ्गानां
धर्मिलिङ्गिसाध्यदृष्टान्ततज्ज्ञानानामन्यतम
स्योत्पत्तेः पूर्वं हेतुवृत्तेरभावाद् भागासिद्ध्या
प्रत्यवस्थानमनुत्पत्तिसम: - ता. र. सा. सं. । अनुत्पन्ने
साधनाङ्गे हेतुवृत्तेरभावतः । भागासिद्धिः प्रसङ्गः
स्यादनुत्पत्तिसमो मतः॥ - ता. र. का. 18।
।
Balancing the non-reason
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः, न्या. सू. 5/1/18.
अहेतुना साधर्म्यात् प्रत्यवस्थानमहेतुसमः। न्या.
भा. पृ० सं. 431 । ग्रन्थान्तरे अहेतुसमस्थाने हेतुसम
इति दृश्यते-त्रेधापि हेतुत्वभङ्गेन प्रत्यवस्थानं
हेतुसमा- न्या. च. । हेतोर्विकल्प्य साध्यार्थ-
-
अप्राप्तिसमः
ग
1.
अनुत्पत्तिसमः
oftband
g
IF 1901
अहेतुसमः
1ESAPP
-
SSA-s op f
1
Anitaupun
अपक्षधर्मो हेतुरिति प्रत्यवस्थानमवर्ण्यसमः
ता. र. । विकल्प पक्षे साध्यवत्त्वाभावापादनम
वर्ण्यसमा - न्या. च. ।
पृ० सं
Balancing the mutual absence
अप्राप्त्या प्रत्यवस्थानमप्राप्तिसमः । न्या. भा.
425। प्राप्य साध्यमप्राप्य वा हेतोः
प्राप्त्याऽविशिष्टत्वादऽप्राप्त्याऽसाधकत्वाच्च
प्राप्त्यप्राप्तिसमौ । अप्राप्य साधयन् साध्यं हेतुः सर्वं
च साधयेत् । अप्राप्तेरविशिष्टत्वादित्यप्राप्तिसम-
स्थितिः॥ ता. र.। असाधकत्वेन प्रत्यवस्थानम-
प्राप्तिसमा न्या. च.।
-
Balancing the non-produced
प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः । न्या. सू.
5/1/12. अनुत्पत्त्या प्रत्यवस्थानमनुत्पत्तिसमः न्या.
भा. पृ० सं - 427। यथाकथञ्चिद् भागासिद्धया
प्रत्यवस्थानमनुत्पत्तिसमा - न्या. च. । साधनाङ्गानां
धर्मिलिङ्गिसाध्यदृष्टान्ततज्ज्ञानानामन्यतम
स्योत्पत्तेः पूर्वं हेतुवृत्तेरभावाद् भागासिद्ध्या
प्रत्यवस्थानमनुत्पत्तिसम: - ता. र. सा. सं. । अनुत्पन्ने
साधनाङ्गे हेतुवृत्तेरभावतः । भागासिद्धिः प्रसङ्गः
स्यादनुत्पत्तिसमो मतः॥ - ता. र. का. 18।
।
Balancing the non-reason
त्रैकाल्यासिद्धेर्हेतोरहेतुसमः, न्या. सू. 5/1/18.
अहेतुना साधर्म्यात् प्रत्यवस्थानमहेतुसमः। न्या.
भा. पृ० सं. 431 । ग्रन्थान्तरे अहेतुसमस्थाने हेतुसम
इति दृश्यते-त्रेधापि हेतुत्वभङ्गेन प्रत्यवस्थानं
हेतुसमा- न्या. च. । हेतोर्विकल्प्य साध्यार्थ-
-