This page has not been fully proofread.

अर्थवादः
 
FESIPISIPITBESTI
 
अनुवादः
 
1:
 
अपकर्षसमः
 
TIM STO
 
का
 
अवर्ण्ययमः
 
Balancing a subtraction
साध्ये धर्माभावं दृष्टान्तात् प्रसजतोऽपकर्षसमः।
न्या. भा. पृ० सं - 423. दृष्टान्ते विद्यमानधर्मा-
भावापादनमपकर्षसम: । न्या. भा. प्र. टी. पृ० सं -
baoubory non 422 । व्यावृत्ते व्यापकाभासे पक्षतो लिङ्ग-
JF IP: 1:59
 
B-
- Persuasion
 
न्या. सू. 2/1/64.
arty - Reinculcation
 
01-RO
 
न्यायपारिभाषिकशब्दावली 17
 
pin
 
स्तुतिर्निन्दा परकृतिः पुराकल्प इति अर्थवादः।
 
1
 
TRITE
 
विधिविहितस्यानुवचनमनुवादः । न्या. 2/1/65.
सप्रयोजनं पुनर्वचनमनुवादः। यथा निगमने पक्षस्य -
 
ता. र. पृ० - 242 ।
 
साध्ययोः । आकर्षोऽन्यतरस्य स्यादपकर्षसमः
स्फुटः ॥ ता. र. । दृष्टान्ते साध्यस्य हेतोर्वा
व्यापकत्वेन किञ्चिद्धर्ममारोप्य पक्षे तन्निवृत्ते
व्यापकाभावाद्व्याप्याभाव इति साध्यस्य हेतोर्वा
पक्षादपकर्षणमपकर्षसमः । ता. र. सा. सं. ।
दृष्टान्तगतेन धर्मेणाव्याप्तेनाव्यापकस्य धर्मा-
भावस्यापादनम् - त. भा.। साध्यसहचरितधर्मा-
पकर्षात् साध्यापकर्षेण प्रत्यवस्थानम्। यथा-
क्षित्यादि न सकर्तृकं शरीराजन्यत्वादिति - न्या.
च. । इष्टधर्मनिवृत्तिरपकर्षसमः - न्या. सा.।
Balancing the unquestionable
विपर्ययादवर्ण्यः। न्या. भा. पृ० सं- 423।
पक्षसादृश्यमात्रेण दृष्टान्ते साध्याभावापादनम-
वर्ण्यसमः । न्या. भा. प्र. प. टी. पृ० सं - 422 ।
 
-