This page has not been fully proofread.

16 न्यायपारिभाषिकशब्दावली
 
19) PRIFT
 
अपवर्ग:
 
अधिकरणसिद्धान्तः
 
-
 
BYDE PISTEIST
 
-
 
अभ्युपगमसिद्धान्तः
 
-
 
व्यृद्ध्यर्थाऽभावाऽत्ययासंप्रतिशब्दप्रादुर्भावपश्चाद्य-
थाऽऽनुपूर्व्ययौगपद्यसादृश्य संपत्तिसाकल्याऽन्त-
वचनेषु - पा. सू. 2/1/6 । यथा विभक्तिः
हरौ - अधिहरिः, गृहे अधिगृहम् । पूर्वपदमव्ययं
परपदमनव्ययं तद्वशेन समुदायो- ऽनव्ययोऽपि
अव्ययो भवति - इत्यव्ययीभावः - व्या. कौ. ।"
 
Release
 
दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानमुत्तरोत्तरापाये
तदनन्तरापायादपवर्ग: । न्या.सू. 1/1/2.
तदत्यन्तविमोक्षोपवर्ग: - न्या. सू. 1/1/22.
A hypothetical Dogma
यत्सिद्धावन्यप्रकरणसिद्धिः सोऽधिकरणसिद्धान्तः ।
न्या. सू. 1/1/30 । अनुमेयानुषक्तसिद्धिरधिकरण-
सिद्धान्तः । यथा महीमहीधरमहोदधिप्रभृतीनां
कर्तृमत्त्वस्य कार्यत्वानुमानेन सिद्धौ ईश्वरसिद्धिः।
ता. र. । अनुमेयस्य सिद्धार्थो योऽनुषङ्गेण सिध्यति ।
स स्यादाधारसिद्धान्तो जगत्कर्ता यथेश्वरः ॥ ता.
र. । पक्षधर्मताबललभ्योऽर्थोऽधिकरणसिद्धान्तः -
 
-
 
न्या. च. ।
 
MASO
 
An implied dogma
 
अपरीक्षिताभ्युपगभात् तद्विशेषपरीक्षणमभ्युपग-
मसिद्धान्तः। न्या. सू. 1/1/31 । तन्त्रान्तरेण
साधितसद्भावस्य कस्यचिदर्थस्य किञ्चिद्विशेष-
परीक्षणमभ्युपगमसिद्धान्तः
ता. र. । परतन्त्रे
साधित: स्वतन्त्रेऽधिकृतोऽर्थोऽभ्युपगमसिद्धान्तः ।
यथा वैशेषिकसाधितस्य मनस इन्द्रियत्वस्य
नैयायिकैरभ्युपगमः - न्या. च. ।
 
-