This page has not been fully proofread.

14
 
1
 
न्यायपारिभाषिकशब्दावली
 
FFTC
 
अतिदेशवाक्यम्
 
एटा
 
अजहल्लक्षणा
 
atlaovies
 
साध्यसमः" न्या. सू. । असिद्धस्त्रिविधः
आश्रयासिद्धः, स्वरूपासिद्धः, व्याप्यत्वासिद्धश्च ।
परामर्शप्रतिबन्धकज्ञानविषयधर्मोऽसिद्धिस्तद्वान-
सिद्धः - त. कौ.। अनिश्चितपक्षवृत्तिरसिद्धः-
ovie
न्या. सा. ।
 
-18PE
 
FIRST fose nes
ESTE TUTIFTS
 
अव्ययः
 
अपादानकारकम्
Jivongaly
 
-
 
Supluggata
opilst to bnist
 
prajap
 
-
 
13
 
The assimilative proposition,
Statment of comparision,
Transfer sentence
 
उपदिष्टवाक्यम्, अतिदेशवाक्यार्थस्मरणमवान्तर-
व्यापारः (उपमितौ)।
 
-
 
Non-exclusive Implication
 
न जहतीति अजहति, अजहति स्वानि पदानि यं
Mere
सः, तादृशोऽर्थो यस्यां सेति व्युत्पत्त्या शक्यार्थ-
लक्ष्यार्थोभयविषयकबोधजनिकाऽजहल्लक्षणा ।
छत्रिणो यान्ति । काकेभ्यो दधि रक्ष्यताम् । यः शब्दः
स्वशक्यार्थमपरित्यज्य शक्यार्थस्य लक्ष्यार्थस्य च
बोधकः भवति तादृशशब्दगतालक्षणा अज-
हत्स्वार्थलक्षणेति - श. श. प्र. ।
 
Indeclinables
 
सदृशं - त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु
च सर्वेषु यन्न व्येति तदव्ययम् ।
 
Ablative Case
 
यद्धातूपस्थाप्ययादृशार्थे विग्रहवाक्यस्थ पञ्चम्या
यः स्वार्थोऽनुभावयितुं शक्यः स तद्धातूपस्थाप्यता-
दृशक्रियायामपादानत्वमुच्यते
स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्य-
विभागाश्रयत्वम् । (व्युत्प.वा. पञ्चमी. प्रक.) ।
 
श. श. प्र.
 
- -