This page has not been fully proofread.

12 न्यायपारिभाषिकशब्दावली

 
-
 
असत्प्रतिपक्षत्वम्
 
ETEISE PER
 
अहेतुः - असद्धेतुः
 
roinmal
 
अनैकान्तिकः
 
-
 
gni
 
-
 
viivins
Php fay
 
भावस्तत्त्वम् । प्रमाणान्तरेणाप्रमितसाध्याभाव-
कत्वमबाधितविषयत्वम् - त. कौ. । प्रमाणा-
CTE
विरोधिनि प्रतिज्ञातार्थे वृत्तिरबाधितविषयत्वम्
 
-
 
न्या. सा. ।
 
Not liable to be counteracted by
D
any reason to the contrary
 
यस्य साध्याभावसाधकं हेत्वन्तरं विद्यते स
सत्प्रतिपक्ष इत्युच्यते, स नास्ति यस्य सोऽसत्प्रति-
पक्षः, तस्य भावस्तत्त्वम्। साध्याभावसाधक-
११ हेत्वन्तरशून्यत्वम् - त. कौ. । साध्यतद्विपरीतयोः
 
साधनस्यात्रिरूपत्वमसत्प्रतिपक्षत्वम् - न्या. सा. ।
Aprobans becomes its opposite if
it fails to satisfy any one out of
the five conditions, Bad logical
 
reason
 
-
 
'
 
पक्षधर्मतादिरूपाणां मध्ये एकेनापि रूपेण हीनः ।
व्याप्तिपक्षधर्मतारहितः ।
 
The inconstant or straying reason,
Irratic, Uncertain ferend
 
एक: साध्यमेव, अन्तः नियामक नियमस्य
व्याप्त्यात्मकस्य निरूपको यस्यः सः एकान्तः स
एव ऐकान्तिक: स्वार्थे ठक् साध्यनिरूपितव्याप्ति-
मान्। न ऐकान्तिकः अनैकान्तिकः, साध्यनि-
रूपितव्याप्तिशून्यः, साध्यनिरूपितव्याम्तिग्रह-
प्रतिबन्धकग्रहविषय विशिष्ट: । व्यभिचारीति
यावत्। पक्षसपक्षविपक्षवृत्तिरनैकान्तिकः - न्या.
सा.। एकस्मिन्नर्थे साध्ये नियत ऐकान्तिकः ।