This page has not been fully proofread.

fumoft
 
का
 
अनुसन्धानम्
 
निदर्शनेऽनुमेयसामान्येन सह दृष्टस्य लिङ्गसामान्य-
स्यानुमेयेऽन्वानयनम् अनुसन्धानम्। अनुमेयधर्म-
मात्रत्वेनाभिहितं लिङ्गसामान्यमनुपलब्धशक्तिकं
निदर्शने साध्यधर्मसामान्येन सह दृष्टमनुमेये येन
वचनेनानुसन्धीयते तद् अनुसन्धानम् । तथा च वायुः
क्रियावान् इति - प्र. भा.।
 
Sequence of positive factors
तत्सत्त्वे तत्सत्त्वम्। कारणसत्त्वे कार्यसत्त्वम्।
 
Sequence of nagative factors
 
s
 
(e) कारणसत्त्वे कार्याभावः, तत्सत्त्वे तदभावो वा ।
 
अन्वयव्यतिरेकी ani Concomitant in affirmation and
 
dbooriuos od of
 
Visos sdt of
 
अन्वयसहचारः
 
अन्वयव्यभिचारः
 
a on
 
-
 
niyute To
 
-
 
अबाधितविषयत्वम् -
 
-
 
-
 
ay fser fine
 
न्यायपारिभाषिकशब्दावली 11
मपदेशः । यथा - क्रियावत्त्वाद् गुणवत्त्वाच्चेति-
प्र. भा. ।
 
Scrutiny
 
negation
 
अन्वयेन व्यतिरेकेण च व्याप्तिमदन्वयव्यतिरेकि ।
यत्रान्वयव्याप्तिर्व्यतिरेकव्याप्तिश्च निगद्यते
तदन्वयव्यतिरेकि । यथा-पर्वतो वह्निमान् धूमादिति
 
त. कौ. । यत्र साध्यं साध्याभावश्चाऽन्यत्र
प्रसिद्धः, सोऽन्वयव्यतिरेकी - तर्कामृ. । अन्वय-
प्रयोज्यव्याप्तिमद्व्यतिरेकप्रयोज्यव्याप्तिमदन्वय-
व्यतिरेकि - त. सं. प. । तत्र पञ्चरूपोऽन्व-
यव्यतिरेकि - न्या. सा. ।
 
-
 
Not subject to any stultifying
inference,
 
Incompatible objectivity
 
अवाधितः साध्यरूपो विषयो यस्य तत्तथोक्तम्