This page has not been fully proofread.

goliris
 
अनन्यथासिद्धम्
 
roitqs
 
असमवायिकारणम्
 
Jin
 
""
 
असाधारणकारणम्
 
BITS FIFFIN SPY
 
अनुव्यवसायः
 
समवायिकारणे सम्बद्धं कारणमसमवायिकारणम्
 
deanay vil तर्कामृ.। यत्समवायिकारणप्रत्यासन्नमवधृत
सामर्थ्यमसमवायिकारणम् । त. भा. । समवायि-
Pin by
 
-
 
कारणप्रत्यासन्नं कारणमसवायिकारणम् । यथा -
 
तन्तुसंयोगः पटस्य - त. कौ. । समवायिकारण-
newolban समवेतत्वे सति यत्कारणं तदसमवायिकारणम्
त. च.। समवायिकारणे आसन्नं प्रत्यासन्नं कारणं
 
द्वितीयमसमवायिकारणम् - न्या. सि. मु. ।
 
Special Cause
 
-
 
sonstoint to a890
 
की
 
न्यायपारिभाषिकशब्दावली 9
 
तद्भिन्नमन्यथासिद्धम् । न्या. सि. मु. । अन्यत्र
क्लृप्तनियतपूर्ववर्तिन एव कार्यसम्भवे तत्सह-
भूतत्वमपरा अन्यथासिद्धिः । यथा दण्डत्वादिकम्-
न्या. च. ।
 
-
 
Unconditionally necessary
 
अन्यथासिद्धभिन्नम्, यत्र यत्राऽन्यथासिद्धि व्यवहार -
स्तत्तद्व्यक्तिभेदकूटवत्त्वम् ।
 
Non-inherent Cause,
 
Non-intimate Cause
 
कार्यत्वातिरिक्तधर्मावच्छिन्नकार्यतानिरूपितका-
रणताशालित्वम्। यथा - दण्डादेर्घटादिकं प्रत्य-
साधारणकारणत्वम् – न्या. बो. । कार्यतावच्छेदका-
वच्छिन्नकार्यानुत्पादकत्वे सति कार्यविशेषोत्पा-
-
 
दकत्वम्।
 
Subsequent Consciousness,
Recognition, Reflperception,
Re-exive 'Cognition
 
विषयिविषयज्ञानम्। त्रिपुटीगोचरं ज्ञानम्। ज्ञान-
-
 
Pre