This page has not been fully proofread.

8 न्यायपारिभाषिकशब्दावली
 
अनुमानम्
 
अर्थापत्तिः
 
olena
 
अनुपलब्धिः
 
अन्यथासिद्धम्
 
Inference, The instrument of
 
inference
 
अनुमितिकरणम् (व्याप्तिज्ञानम्) अनुमानम्।
 
-
 
ज्ञानमनुमिति-
अनुमितिकरणत्वमनुमानस्य लक्षणम् न्या. बो. ।
TOव्याप्तिविशिष्टपक्षधर्मताज्ञानजन्यं
स्तत्करणमनुमानं तच्च लिङ्गपरामर्श: - तत्त्वचि।
(leaअनुमितिकरणमनुमानम्, तच्च धूमो वह्निव्याप्य इति
व्याप्तिज्ञानम् - त. कौ. । लिङ्गपरामर्शोऽनुमानम् ।
येन हि अनुमीयते तदनुमानम् । लिङ्गपरामर्शेन
चानुमीयतेऽतो लिङ्गपरामर्शोऽनुमानम् - त. भा. ।
व्याप्तेर्वक्ष्यमाणलक्षणाया ग्रहणमपेक्ष्य प्रमितेः
साधनमनुमानम् – ता. र. ।
 
-
 
-
 
- Presumptive testimony,
Presumption.
अनुपपद्यमानार्थदर्शनात् तदुपपादकीभूतार्थान्तर-
कल्पनमर्थापत्ति:-तर्कभाषा । अर्थादापत्तिः
अर्थापत्तिः, यत्राभिधीयमानेऽर्थे योऽन्योऽर्थः
प्रसज्यते सोऽर्थापत्तिः, न्या. भा. पृ०-164 ।
agbaly यथा मेघेष्वसत्सु वृष्टिर्न भवति । पीनो देवदत्तो
दिवा न भुङ्क्ते ।
 
19915
 
-
 
Non-cognition, Non-apprehension,
Non-existence, Non-perception
उपलब्धेरभावोऽनुपलब्धिः । त. भा. ।
 
Pseudo-cause, Dispensable
antecedents Accidental
eirecumstance, Superfluous
 
अवश्यक्लृप्तनियतपूर्ववर्त्तिन एव कार्यसम्भवे