This page has not been fully proofread.

अप्रमा-
अनध्यवसायः VO
 
F
 
ITS
 
अनुमितिः
 
XMOIT
 
-
 
क.
 
न्यायपारिभाषिकशब्दावली 7
 
सं. कि. टी. ।
 
False or wrong apprehension,
Invalid experience,
 
False knowldge, Error
 
अयथार्थानुभवोऽप्रमा। तदभाववति तत्प्रकारको-
ऽनुभवोऽयथार्थ: (Unreal) शुक्तौ रजतम् ।
अयथार्थानुभवोऽप्रमा- त. कौ. । तदभाववन्निष्ठ-
विशेष्यतानिरूपिततन्निष्ठप्रकारताशालिज्ञानत्वम् -
न्या. बो. । तदभाववति तत्प्रकारत्वमयथार्थत्वम् -
तर्कामृ । तच्छून्ये तन्मतिर्या स्यादप्रमा सा
निरूपिता- का. व. ।
 
Non-Determination,
विरुद्धकोट्यसंस्पर्श्यनिश्चयोऽनध्यवसाय: - मा.
 
-
 
भा. पृ०
 
Inferential knowledge
 
परामर्शजन्यं ज्ञानम्। व्याप्तिविशिष्ट पक्षधर्मता-
nolorlenqqa-no ज्ञानजन्यं ज्ञानमनुमितिः। तत्त्वचि. । व्याप्ति-
nollqsnaq-no/विशिष्टत्वपक्षधर्मत्वसामानाधिकरण्यावगाहिज्ञान-
जन्यत्वम् - दी। व्याप्तिविशिष्टत्वसमानाधि-
-
 
मनो. पृ०
 
किञ्चिदितिज्ञानं विशेषादर्शनाद् भवति । व्यासङ्गा-
दनर्थित्वाद्वा किमित्यालोचनमात्रमनध्यवसाय: प्र.
 

 
L
 
- 781
 
138 I
 
oldanaकरणपक्षधर्मत्वावगाहिज्ञानजन्यत्वम्
 
- गा. ।
हेत्वविषयकत्वे सति परामर्शजन्यं ज्ञानम् - त. सं.
 
-
 
q प. व्याप्तिप्रकारकपक्षधर्मताज्ञानजन्यं ज्ञानम् -
 
-
 
न्या. च.।