This page has not been fully proofread.

6 न्यायपारिभाषिकशब्दावली
 
noitom buswawo
 
abnowny
 
अभावः
 
अत्यन्ताभावः
 
अन्योन्याभावः
 
अटी. ।
 
Non-existence, Negation, Absence
 
निषेधमुखप्रतीतिविषय: अभावः । भावभिन्नत्वम-
भावत्वम् । द्रव्यादिषटकाऽन्योन्याभावत्वमभावत्वम्
न्या. सि. मु.। नञर्थप्रत्ययविषयोऽभावः
 
1
 
प्रकृशीमगंम
 
avier
 
vilidatenl nolee
 
mulinit
 
अनुभवः
 
ofotobal
 
त्वयोर्जातित्वे च बाधकः, बाधकत्वं चाऽस्य
तदभावव्याप्यवत्ताज्ञानमुद्रया । न्या. सि. मु. कि.
 
-
 
-
 
लक्षणा ।
Admo
 
Absolute negation
 
HEPTE
 
ba
 
-
 
अत्यन्ताभावोऽजन्य: अविनाशी च । नित्यसंसर्गा-
भावत्वम् अत्यन्ताभावत्वम् । त्रैकालिकोऽभावो-
ऽत्यन्ताभावः। वायौ रूपाभावः । त्रैकालिकः
संसर्गाभावोऽत्यन्ताभाव: -त. कौ । उभयावधिरहितः
संसर्गाभावोऽत्यन्ताभाव: - लक्षणा । त्रैकालिक-
संसर्गावविच्छन्नप्रतियोगिताकोऽत्यन्ताभाव: - यथा
भूतले घटो नास्तीति - त. सं. ।
Mutual negation,
 
--
 
Reciprocal negation
अन्योन्याभावोऽजन्योऽविनाशी । तादात्म्यसम्बन्धा-
वच्छिन्नप्रतियोगिताकाभावत्वम् । अन्योन्याभावस्तु
तादात्म्यप्रतियोगिकः । घटो न पटः ।
 
Apprehension, Experience
 
स्मृतिभिन्नं ज्ञानमनुभवः । स्मृतिभिन्नं ज्ञानमनुभव-
त्वजातिमान् वाऽनुभवः - त. कौ. । स्मृति-
भिन्नत्वविशिष्टज्ञानत्वमनुभवस्य लक्षणम् - न्या.
बो.। स्मृतित्वावच्छिन्नभिन्नत्वे सति ज्ञानत्वम् - त.