This page has not been fully proofread.

4
 
न्यायपारिभाषिकशब्दावली
 
अम्लः
 
असुरभिः
 
अनुष्णाशीतः
 
(82
-का
 
अपरत्वम्
 
डी
 
सं. प. पृ० - 21। उत्पत्तिमत्त्वे सति नाशवत्त्व-
मनित्यत्वम् – त. सं. सर्व. पृ० 16 ।
 
-
 
Acid
 
onshपृथिवीवृत्तिरसविशेषः।
 
PIPS
 
अधर्मः
 
anslia-Foul Smell
 
-
 
malgoliya ॐ पृथिवीवायुवृत्तिस्पर्शविशेषः ।
अणुः- Minute, Atomic
 
मीर
 

 
diinsib.non
ph
 
पृथिवीमात्रवृत्तिगन्धविशेषः।
 
Lukewarm
 
-
 
Sy
 
phriest
 

 
गड
 
pexvasion
 
अणुत्वमितिपरिमाणविशेष: "अणु" इतिशब्द -
 
17181
 
निष्ठवाच्यत्वसम्बन्धावच्छिन्नकार्यतानिरूपित-.
समवायसम्बन्धावच्छिन्नकारणत्वसमानाधि-
करणजातिमत्त्वम् अणुपरिमाणलक्षणम्।
 
Proximity, Nearness
 
25
 
-
 
अपरव्यवहारासाधारणकारणम् अपरत्वम् । अपरत्वं
कनिष्ठत्वम् (कालकृतम्) – तर्कामृ. पृ० - 13,
अपरत्वोत्पत्तिश्च स्वल्पतररविक्रियाविशिष्ट-
शरीरज्ञानात् - तर्कामृ पृ० – 13, समीपस्थे

दिक्कृतमपरत्वम्- तर्कामृ. पृ० - 13 । विशेषण-
तयाऽपरप्रत्ययनिमित्तमपरत्वम्-लक्षणा. पृ०-22।
Spiritual demerit
 
-
 

 
श्रुतिविरुद्धाचरणजन्योऽधर्मः - तर्कामृ. । निषिद्ध-
कर्मजन्योऽधर्मः -त. सं. । निषिद्धक्रियासाध्योऽधर्मः
 
त. कौ.। निषिद्धक्रियासाध्यगुणोऽधर्म:-
लक्षणा । दुःखाऽसाधारणकारणमधर्मः - तर्कभा. ।
नरकादिसकलदु:खानां नारकीयशरीरादीनां च
 
-