This page has not been fully proofread.

2 न्यायपारिभाषिकशब्दावली
 
अव्याप्तिः (Partial applicability, Non pervasion
 
लक्ष्यैकदेशाऽवृत्तित्वम्, यथा गोः कपिलत्वम्-
त. सं. दी. पृ० - 12। लक्ष्यतावच्छेदकसमाना-
offl of sisnibiodue aiधिकरणात्यन्ताभावप्रतियोगित्वम्- न्या. बो.
 
असम्भवः
100005
 
कि
 
वच्छिन्नवृत्तित्वे सति लक्ष्यतावच्छेदकावच्छिन्न
लक्ष्यनिष्ठप्रतियोगितानिरूपकभेदवनिरूपित-
लक्षणतावच्छेदकसम्बन्धावन्निवृत्तित्वम् अतिव्याप्तेः
लक्षणम्– त. सं. दी. प्र. पृ० - 36-37 । अलक्ष्ये
लक्षणगमनमतिव्याप्तिः, यथा "मनुष्यो ब्राह्मण:"-
त. कौ.
 
novisv viilid सम्बन्धावच्छिन्नवृत्तित्वाभावः अव्याप्तेः लक्षण-
-
 
मिति – त. सं. दी. प्र. पृ० - 35 । लक्ष्यैकदेशे
लक्षणस्यावर्तनम्, यथा- शिखासूत्रवान् ब्राह्मणः-
त. कौ. ।
 
प्रका
कीम
 
पृ० 32 । लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धा-
वच्छिन्नलक्ष्यतावच्छेदकनिष्ठाधेयतानिरूपिता-
धिकरणतावन्निरूपितलक्षणतावच्छेदकसम्बन्धा-
॥ वच्छिन्नवृत्तित्वे सति लक्ष्यतावच्छेदकतावच्छेदक-
सम्बन्धावच्छिन्नलक्ष्यतावच्छेदकनिष्ठाधेयता-
निरूपिताधिकरणतावन्निरूपितलक्षणतावच्छेदक-
-
 
-
 
-
 
1
 
Total enapplicability, Impossibility
लक्ष्यमात्रावृत्तित्वम् । लक्ष्यमात्राऽवर्तनमसम्भवः-
यथा गोरेकशफवत्त्वम् - त. सं. दी. पृ -12,
लक्ष्यमात्रे कुत्रापि लक्षणासत्त्वम् - न्या. बो. पृ०
सं.-31 । लक्ष्यतावच्छेदकव्यापकीभूताभाव-
प्रतियोगित्वम् न्या. बो. पृ० - 32। लक्ष्य-
-
 
निरूपितलक्षणतावच्छेदकसम्बन्धावच्छिन्नवृत्तित्वा-