This page has not been fully proofread.

अखण्डः
 
E-
अख्यातिः
 
अग्राह्यः
 
का TIPFIRSIF
 

 
-
 
- Non-Cognition
 
novallied अज्ञानम् (मीमांसकप्रभाकरः)
 
Un acceptable
 
अङ्कुरः
 
अचेतनम्
 
अतिव्याप्तिः
 
1
 
BISF
 
अङ्गाङ्गिभावसम्बन्धः-
Whole, Entire
मा
 
सम्पूर्णः
 
-FTP p
-F
 
51713
 
ग्रहणायोग्यः।
 
Relation of the subordinate to the
principal
गौणमुख्यभावसम्बन्धः।
 
Sprout
 
बीजादुत्पन्न उद्भिदः ।
 
Inanimate, Senseless
 
चेतनाहीनम् ।
 
Overapplicability, Overpervasion
 
128अलक्ष्यवृत्तित्वमतिव्याप्तिः यथा गो:
-शृङ्गित्वम् । त. सं. दी. पृ० - 12 । अलक्ष्ये
 
-
 
लक्षणस्य वर्तनमतिव्याप्तिः पाठभेदः ।
viilidiaeormlviilidiअलक्ष्ये लक्षणसत्त्वम्- न्या. बो. पृ० - 31
श्रा लक्ष्यवृत्तित्वेसत्यलक्ष्यवृत्तित्वम् । लक्ष्यता-
वच्छेदकसामानाधिकरण्ये सति लक्ष्यतावच्छेका-
वच्छिन्नप्रतियोगिताकभेदसामानाधिकरण्यम्
न्या. बो. पृ० - 32
लक्ष्यतावच्छेदकतावच्छेदकसम्बन्धावच्छिन्न
 
-
 
-
 
S
 
लक्ष्यतावच्छेदकनिष्ठा धेयतानिरूपिताधिकरण
 
तावन्त्रिरूपितलक्षणतावच्छेदकसम्बन्धा
 
-
 
-