This page has not been fully proofread.

न्यायपारिभाषिकशब्दावली
 
समुपदेशः समुपलब्धः । श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृत-
विद्यापीठस्य साहित्यसंस्कृतिसङ्कायाध्यक्षाणां प्रो. शुकदेवभोइ-
महोदयानां, अस्य विद्यापीठस्य धर्मशास्त्रविभागीयवरिष्ठ-
प्राध्यापकानां डॉ. सुधांशुभूषणपण्डामहोदयानां पौरोहित्य-
विभागीयवरिष्ठप्राध्यापकानां डॉ. वृन्दावनदाशमहोदयानां चकृते
सश्रद्धं कार्तज्ञ्यं प्रकटयामि । अस्य कार्यसम्पादनार्थं नानाविध
सहयोगप्रदानार्थमनुजेभ्यः मेदिनीपुरमण्डलस्थ साकराईलमहा-
विद्यालयस्य संस्कृतविभागाध्यक्षेभ्यः श्रीहरिपदमहापात्रेभ्यः
साधुवादः। ग्रन्थस्यास्य प्रकाशनकार्ये सहयोगप्रदातॄणां डॉ.
पीताम्बरमिश्रः, डॉ. श्रीधरबारिक इति बान्धवानां गोविन्दशर्मा,
रामनिहोरचतुर्वेदी, छविलालन्यौपाने, राजेशकुमारः, राघवेन्द्रठाकुर इति
छात्राणां च कृते मदीयं हार्दिकं साधुवादः । टङ्कणकार्ये सहयोग- TR
विधातॄणामशोककुमारमहाभागानां प्रकाशकानां राकेशमनोचा- मि
 
कीड
 
महाभागानां च कृते कार्तज्ञ्यं विभर्मि ।
 
अन्ते चाहं लेखनादिकार्ये सहयोगप्रदानार्थं विशेषरूपेण
धर्मपत्न्यै पारमितादेव्यै हार्दिकान् धन्यवादान् ममात्मस्वरूपायै
शुचिस्मितापुष्ठयै शुभाशीर्वादान् च व्याहरामि।
 
शाजी
 
॥ इति शम् ॥
 
vi
 
(रामनवमी)
दिनाङ्क 24-3-2010
 

 
STI
 
कार्य
 
डॉ. विष्णुपदमहापात्रः
प्रभ
 
PIEPT hombre